________________
४५८
दामोदरगुप्तविरचितं
यो लोके सततं परोपकृतिमान्वेदान्तविद्यानिधिः य: कार्यक्षमराज्यतन्त्रनिपुणः संमानितो भूमिपैः । यो ग्रन्थैः सरसैश्च गुर्जरगिरं चक्रे विभूषास्पदं यश्चासीदृढभक्तिमान् सुखकरे रामे तथा शङ्करे ॥ ३ ॥ यस्य चाच्छतमा कीर्तिः प्रससार दिगन्तरम् । स मनःसुखरामाख्य आसीद्विप्रः सुधीप्रियः ॥ ४ ॥ तस्यात्मजस्तनुसुखो विदुषां विधेयो लब्ध्वा पितुस्तनुमनोधनसंपदश्च । श्रीकुट्टनीमतकृते रसदीपिकाख्यां
टीकामिमां रसिकचित्तमुदे ततांन ॥ ५ ॥ ' सन्तो नयन्ति गुणतां खलु दोषजातं '
क्षारं जलं मधुरतामपि वारिवाहाः । स्पर्शो मणिः कनकतां च तथाऽश्मसार -
मेवं कृतिं तनुमिमां रसयन्तु तज्ज्ञाः ॥ ६ ॥ रसाब्धिनिधिचंद्राब्दे ( सं. १९७६) विक्रमार्कस्य भूपतेः । पूर्णेयं प्रथमा टीका कुट्टनीमतदीपिका ॥ ७ ॥ वृत्ति माधुकरीं श्रित्वा, रसिकानां सुखेन वै । बोधामां प्रवृत्ति मे शोधयन्तु दयालवः ॥ ८ ॥
इति श्रीगुर्जर देशीयनटपदनिवासिना वृद्धनगरीयेण श्रीसौराष्ट्रकच्छादिभूपतिमतिसचिव श्रीमनःसुखरामशर्मण आत्मजेन त्रिपाठिकुलोत्पन्नेन तनुखरामशर्मणा विरचिता कुट्टनीमतटीका रसदीपिका समाप्ता ॥ ॥ धीश्रीवृद्धिरस्तु ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
4.
www.umaragyanbhandar.com