Book Title: Kuttanimatam
Author(s): Damodar Guptakavi, Sukhram Sharma
Publisher: Dharmsukhram
View full book text
________________
कुटनीमतम् ।
सस तप्रियतां भेजे न शूरो न च पंडित:" ॥ (६६३) । इति । ( पांचालीय: पंचालदेशोद्भवः बाभ्रव्यः, तेन प्रोक्ता विद्या: कामशास्त्रविषयका उपदेशा: पांचालीयविद्याः।)॥
(५) अथास्य विधिनिषेधावगतिहेतुभूतमहावाक्यस्य काव्यप्रबन्धस्य तद्रेदेषु श्रव्याख्यकाव्यभेदे निदर्शनाख्यविभागान्त:पातित्वं इति प्राचां निर्णयः, यथाऽऽह"निश्चीयते तिरश्चामतिरश्चां वाऽपि यत्र चेष्टाभिः। कार्यमकार्य वा तन्निदर्शनं पञ्चतन्त्रादि ॥ धूर्तविट-कुट्टनीमत-मयूरमार्जारादिके लोके । कार्याकार्यनिरूपणरूपमिह निदर्शनं तदपि ॥” इति । ( काव्यानुशासनविवेके हेमचंद्रेणोद्धृतमिदम् ।) ॥ प्रकारान्तरेस्तु-अस्य वस्तुन: कविप्रतिभयैव उत्पादनात् 'उत्पाद्यवस्तु काव्यं' इदम् ॥ यद्वा महाकाव्येषु प्रायः धर्मादीनां पुरुषार्थानां उपदेशः शृंगारादित्रिचतुरा रसाश्च समस्यते, लघुकाव्येषु तु एकस्यैव कस्यचित्पुरुषार्थस्य रसस्य वाऽवलंबनम् । एतद्दृष्टया महाकाव्यलक्षणानुबन्धेन यद्यप्यत्र शंगारकरुणवीराः रसाः, साक्षात् भक्त्या वा धर्मादीनां पुरुषार्थानां बोधः, तथाऽत्र काशी (आ.३-१७) पाटलिपुत्र (आ. १७६-१९२) नगरयोर्वर्णनं, अर्बुदशैलस्य वर्णन ( आ. २४०-२५३ ), नायकवंशप्रशंसनं (आ. १९३-२०० ), वसंत (आ. ६६६-६९१) वर्षा ( आ. ५८६-५९८)ख्यत्वोः हृदयंगममालेखनं, दूतीप्रेषणं ( आ. १८९ इ०), यूनां क्रीडा ( आ. ६६६-६९१), रतोत्सवः (आ.३७५-४०३), विप्रलंभः (आ. २८८-३००,४४६-४६४), कथाविशेषश्च निबद्धाः, इति महाकाव्यगुणानां बाहुल्यं, तथापि तत्तद्वर्णनानामनतिविस्तरत्वात् सर्गच्छेदाभावाच्च, एकस्य कामपुरुषार्थस्य शंगाररसस्य च प्राधान्येन निबंधनात् इदं. लघुकाव्यमेव, यथोक्तं काव्यालंकारे-" ते लघवो विशेया येष्वन्यतमो भवेच्चतुर्वर्गात् । असमग्रानेकरसा, ये च समग्रेकरसयुक्ताः ॥" ( १६१६) इति । तत्रापि साद्यन्तमेकवृत्तनिबद्धत्वात् खंडकाव्यमिदम् ॥ यद्वा, भामहमनुसृत्य क्षेमेन्द्रेण सुवृत्ततिलके तृतीये विन्यासे प्रबंधानां शास्त्रं, काव्यं, शास्त्रकाव्यं, काव्यशास्त्रं, इति चतुर्विधत्वमुक्तम् । तदृष्टया इदं प्राधान्येन रसवत्तया काव्यं, तत्रापि शृंगाररसानुकूलार्यावृत्तैकनिबद्धत्वात् पद्यकाव्यं, तत्रापि पूर्वोक्तदिशा लघुकाव्यं निदर्शनकाव्यं वा; गौणतया तु वेश्याकर्मोपदेशकत्वात् वैशिकं शास्त्रमपि; एवं काव्यशास्त्रोभयगुणत्वात् इदं भट्टिभौमककाव्यादिवत् काव्यशास्त्रं, काव्यं च शास्त्रं चेति । यद्वा विविधक्रीडावर्णनमयत्वात् भवतु केलिकाव्यमपि ॥ पुनश्च काव्यं द्विविधं बाह्यशरीरान्तर्गुणरूपविभाजकधर्माभ्याम् । तत्राद्यं पद्यं गद्यं गद्यपद्यात्मकं चेति त्रिविधम् । अत्रान्तिमं द्विविधं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606