Book Title: Kuttanimatam
Author(s): Damodar Guptakavi, Sukhram Sharma
Publisher: Dharmsukhram

View full book text
Previous | Next

Page 468
________________ कुट्टनीमतम् । ४०५ 'मुररिपुनाभिसरोरुहमवतंसीकर्तुमीहते मूढा । नक्षत्रराजमण्डलमिच्छति वियतः समादातुम् ॥ ९९१ ।। कन्दर्पः, पर्यकः संगमाशये ॥ (९।२)।" इति । प्रकृते दूत्युक्त्यनुसारेण कंदर्पपर्यको प्रेषितौ इति बोध्यम् ॥ तदनु पश्चात् , स्वावसरे वक्तुं उचितं समयं आलक्ष्य, सह चरति इति सहचरी सखी अनुरक्तचित्ता, तस्याः मंजर्याः कार्य प्रयोजनं, व्यज्ञापयत् विज्ञप्तिरूपेण प्रकाशयन्ती अभूत् ॥ ९९० ॥ इत: चत्वारिंशद्भिः मंजर्याः विप्रलंभापरनामकायोगशंगारवर्णनं, स च-" तत्रायोगोऽनुरागोऽपि नवयोरेकचित्तयोः । पारतंत्र्येण दैवाद्वा विप्रकर्षादसंगम: ॥ " इत्युक्तः । “दशावस्थः स तत्रादावभिलाषोऽथ चिन्तनम् । स्मृतिर्गुणकथोद्वेगप्रलापोन्मादसंज्वराः । जडता मरणं चेति दुरवस्थं यथोत्तरम् ॥” इति ॥ तत्र प्रथमं तस्य करुणावृत्तिमुद्दीप्य स्वाभीष्टं साधयितुं विषादगर्भोक्तिः । तत्रादौ " मनोरथानामगतिर्न विद्यते । " ( कुमार० ५।६४) इति न्यायेन राजपुत्रसमागमार्थिनी सा शशशृंगजिक्षिणीव दुर्लभप्रार्थना अनुशोच्या च इति सूचयन्ती प्राह मुररिप्विति ॥] 'मुररिप्वित्यादिना साधनपथातीतस्य स्वाधीनीकरणाय प्रवृत्तिः मौग्ध्यादिति प्रतिपाद्यते' [इति टिप्पणी। मूढा याथार्थ्यानवधारिणी जडा, तव दु:संभाव्यसमागमस्य अर्थितत्वात् , अत्र विशेष्याग्रहणेन अतिमूढत्वं द्योतितं; सा मुराख्यस्य असुरविशेषस्य रिपुः शत्रुः मुररिपुः विष्णुः, तस्य नाभिसरोरुहं नाभे: जातं कमलं ब्रह्मणः जन्मादिस्थलं, अवतंसीकर्तुं कर्णाभरणीकर्तु, अभूततद्भावे विः, ईहते वाञ्छति । वियत: आकाशात् , च, नक्षत्रेषु अश्विन्यादिषु सप्तविंशतिकेषु दक्षप्रजापतेः कन्यात्वेन चंद्रस्य च पत्नीत्वेन कल्पितेषु राजते प्रकाशते इति राजा ईश: नक्षत्रराज: चंद्रः, तरय मण्डलं संघ, सनक्षत्रं चंद्र इत्यर्थः, यद्वा मंडलं बिम्बं, " समूहे मण्डलं बिम्बे देशे द्वादशराजके । ” इति शाश्वत:, समादातुं इच्छति जिघृक्षति । यथा विष्णुनाभिजकमलेन कर्ण भूषयितुं समीहा, चंद्रस्य च जिघृक्षा असंभवितार्थविषयिणी, तथा तस्याः तव प्राप्तिः इत्यभिप्रायः । एवमग्रेऽपि ॥ अत्र प्रस्तुता त्वदसंभाव्यप्राप्त्यां इच्छा इति तदसंभवलक्षणे वाक्यार्थे विष्णोः नाभिकमलस्य कर्णाभरणीकरणरूपः असंभवलक्षणः वाक्यार्थः अध्यारोप्यमाणः, विष्णुनाभिकमलस्य तत्कर्णाभरणत्वासंभव इव तस्याः त्वत्समागमासंभवः इति उपमानोपमेयभावत्वं परिकल्पयति इति, “ अभवद्वस्तुसंबंध उपमापरिकल्पक: ।" इत्युक्तलक्षण: निदर्शनाऽलंकारः, मतान्तरेण सः अत्र व्यंग्यः, प्रस्तुतस्य शब्दैः अनुपात्तत्वात् काव्यप्रकाशकारादिमतानुसोरण सा च प्रथमा । अस्या एव Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606