Book Title: Kuttanimatam
Author(s): Damodar Guptakavi, Sukhram Sharma
Publisher: Dharmsukhram
View full book text
________________
कुटनीमतम्।
काव्यमिदं यः शृणुते सम्यक् काव्यार्थपालनेनासौ । नो वश्चयते कदाचिद्विटवेश्याधूर्तकुट्टनीभिरिति ॥ १०५९ ॥ इति श्रीकाश्मीरमहामण्डलमहीमण्डनराजजयापीडमन्त्रिप्रवर. दामोदरगुप्तकविविरचितं कुट्टनीमतं
समाप्तम् ।।
कृत्वा, स्वं स्वकीय, धाम गृहं, जगाम ||१०५८॥ एवं कुट्टनीमताख्यं काव्यं समाप्य, तत्करणे स्वप्रवृत्तेः उचितविषयतां, तत्र पाठकप्रवृत्तये प्ररोचना, काव्यप्रयोजनानुसारेण श्रेयस्करत्वं च ध्वनयन् अस्य फलश्रुतिं प्रशस्ति वा कविरेवाह काव्यमिति । इदं वेश्या. धर्मप्रकाशकं, काव्यं कुट्टनीमताख्यं "लोकोत्तरवर्णनानिपुणस्य कवेः सरसशब्दसंघटनात्मकं यत् कर्म तत् काव्यं ( सा.चिं.), यच्च विवक्षितवाच्याद्यनेकविधं रसमेवोपकरोतीति रसधर्मिणो व्यंजकं, तत्, यः सम्यक् बाढं दृढं, शृणुते श्रवणद्वारा अर्थतोऽवधारयते सावधानं उपदेशग्रहणं कुरुते इत्यर्थः, असौ पुरुषः, अस्य काव्यस्य अर्थस्य जातावेकवचनं प्रतिपादितानां विषयविशेषाणां इत्यर्थः, प्रतिपालनेन मतेः अविपर्यासपूर्वकं स्वाचारगोचरीकरणेन, कदाचित् कस्मिंश्चिदपि समये, विटा:--वेश्यानागरकयोः परस्परं संदेशं विटति कथयतीति विटः, कामिनः समीपे विटति वदति स्तौति तस्यास्तस्याः असत: सतश्च गुणानिति वा विटः, ते-"भक्षितनिजबहुविभवाः परविभवक्षपणदीक्षिताः पश्चात् । अनिशं वेश्यावेशस्तुतिमुखरमुखा विटाश्चिन्त्याः ॥” ( ९/३९) इति कलाविलासे क्षेमेन्द्रेण वर्णिताः, यद्वा " संभोगहीनसंपद्विटस्तु धूर्तः कलैकदेशज्ञः । वेशोपचारकुशलो वाग्मी मधुरोऽय बहुमतो गोष्ठयाम् ॥" (३।४१) इति साहित्यदर्पणे लक्षिताः । (संभोगहीना अपकृष्टा । वेशः वेश्यागृहम् । गोष्ठी गावः बहुविधाः वाच: तिष्ठति अत्र इति गोष्ठी सभा।) तथा वेश्या:-वेश्यावाट: वेशः, तत्र या स्त्री सा वेश्या, यद्वा वेशमर्हति, वेशेन दीव्यति व्यवहरति, वेशेन पण्ययोगेन जीवतीति वा वेश्या, “ सामान्या वनिता वेश्या सा वित्तं परमिच्छति । निर्गुणेऽपि न विद्वेषो न रागोऽस्या गुणिन्यपि ॥ (६२). धनार्थ कृत्रिमै वैाम्यं व्यामोहयन्ति ताः ॥ (६५)। लिंगी प्रच्छन्नकामश्च नरंमन्यश्च घण्ढकः । सुखप्राप्तधनो मूर्खः पितृवित्तेन गर्वितः ॥ (६६ ।) इत्यादि प्रथमं ज्ञात्वा सम्यक्कर्षति तद्धनम् । अपूर्वा इव मुंचन्ति तस्मादेता विषोपमाः ॥ (६७ ।)" इति शृंगारतिलके प्रथमपरिच्छेदे वर्णिताः, (अपूर्वाः अपरिचिताः।); तथा
" तात्रपि वेशयोषाः कुटिलतराः कूटरागहृतलोकाः । कपटचरितेन यासां वैश्रवणः Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606