________________
महावीरजन्माभिषेक
कल्प बारसा.
॥२६॥
जन्ममहे
AAAAAAAAAAAAAAAAA*****
आभरणवासं च पत्तवासं च पुप्फवासं च फल
महावीरवासं च बीअवासं च मल्लवासं च गंधवासं च ६ चरि० चुण्णवासं च वण्णवासं च वसुहारवासं चे वासिंसु॥९८॥ तैए णं से सिद्धत्थे खत्तिए ।
वृष्टिः अभवणवइवाणमंतरजोइसवेमाणिएहिं देवेहिं है। भिषेकश्च तित्थयरजम्मणाभिसेयमहिमाए कयाए समा-1 णीए पञ्चूसकालसमयंसि नगरगुत्तिए सद्दावेइ है। सद्दावित्ता एवं वयासी ॥ ९९ ॥-खिप्पामेव है। भो देवाणुप्पिया ! कुंडपुरे नगरे चारगसोहणं है
१धण्णवासं च (क० कि०)। २ पिअट्ठयाए पिअं निवेएमो, पिअंभे भवउ, मउडवजं जहामालिअं ओमयं मत्थर घोअइ (क० कि०)। ३ खत्तियकुंडग्गामे (सु०) कुंडग्गामे (कि०)।
[॥ २६ ॥
Education internet
For Private APomonalO RE
A
ntrary.com