Book Title: Kalpasutram Barsasutram Sachitram
Author(s): Bhadrabahuswami, Meghsuriji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 207
________________ आचार्यश्रीकालिकार्यः-शालिवाहनश्च. चतुर्थी पर्युषणा यथा मे जिननाथपूजा। प्रभावनापौषधपालनादि, पुण्यं भवेन्नाथ! तव प्रसादात् ॥५३॥ राजन्निदं नैव भवेत्कदाचित् , यत्पश्चमीरात्रि| विपर्ययेण । ततश्चतुर्थ्यां क्रियतां नृपेण, | विज्ञप्तमेवं गुरुणाऽनुमेने ॥५४॥ स्मृत्वेति चित्ते जिनवीरवाक्यं, यत्सातयानो नृपतिश्च हाभावी । श्रीकालिकार्यो मुनिपश्च तेन, नृपा ग्रहेणापि कृतं सुपर्व ॥५५॥ यथा चतुर्थ्यां |जिनवीरवाक्यात् , सङ्घन मन्तव्यमहो तदेव। प्रवर्तितं पर्यषणाख्यपर्व, यथेयमाज्ञा महती सदैव ॥५६॥ अथान्यदा कालवशेन सर्वान्, १ यतो जिनाज्ञा प्र०। Dnyanatomyom

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218