Book Title: Kalpasutram Barsasutram Sachitram
Author(s): Bhadrabahuswami, Meghsuriji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 209
________________ विप्ररूपेण शक्रः-श्रीकालिकसूरिश्च. निगोदस्वरूपं दिव्यं च 609 देश प्रभुरस्ति शक!, श्रीकालिकार्यः श्रुतरत्नराशिः । श्रुत्वेति शक्रः प्रविधाय रूपं, वृद्धस्य विप्रस्य समाययो सः॥६१॥ विप्रोऽथ पप्रच्छ निगोदजीवान् , |सूरीश्वरोऽभाषत ताननन्तान् । असङ्खयगोलाश्च भव|न्ति तेषु, निगोदसङ्ख्या गतसङ्ख्यरूपाः ॥६२॥ श्रुत्वेति विप्रो निजमायुरेवं, पप्रच्छ मे शंस कियत्प्रमाणम् । अस्तीति ? सिद्धान्तविलोकनेन, शक्रो है भवान् कालिकसूरिराह ॥६३॥ कृत्वा स्वरूपं प्रणि पत्य सूरिं, निवेद्य सीमन्धरसत्प्रशंसाम् । उपाश्रयद्वारविपर्ययं च, शक्रो निजं धाम जगाम हृष्टः ॥६४॥ श्रीमत्कालिकसूरयश्चिरतरं चारित्रमत्युज्वलं, सम्पाल्य RECHANICANORAMSANCHAR RISANKRAN Fannaro Nangipranior

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218