SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ विप्ररूपेण शक्रः-श्रीकालिकसूरिश्च. निगोदस्वरूपं दिव्यं च 609 देश प्रभुरस्ति शक!, श्रीकालिकार्यः श्रुतरत्नराशिः । श्रुत्वेति शक्रः प्रविधाय रूपं, वृद्धस्य विप्रस्य समाययो सः॥६१॥ विप्रोऽथ पप्रच्छ निगोदजीवान् , |सूरीश्वरोऽभाषत ताननन्तान् । असङ्खयगोलाश्च भव|न्ति तेषु, निगोदसङ्ख्या गतसङ्ख्यरूपाः ॥६२॥ श्रुत्वेति विप्रो निजमायुरेवं, पप्रच्छ मे शंस कियत्प्रमाणम् । अस्तीति ? सिद्धान्तविलोकनेन, शक्रो है भवान् कालिकसूरिराह ॥६३॥ कृत्वा स्वरूपं प्रणि पत्य सूरिं, निवेद्य सीमन्धरसत्प्रशंसाम् । उपाश्रयद्वारविपर्ययं च, शक्रो निजं धाम जगाम हृष्टः ॥६४॥ श्रीमत्कालिकसूरयश्चिरतरं चारित्रमत्युज्वलं, सम्पाल्य RECHANICANORAMSANCHAR RISANKRAN Fannaro Nangipranior
SR No.600077
Book TitleKalpasutram Barsasutram Sachitram
Original Sutra AuthorBhadrabahuswami
AuthorMeghsuriji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages218
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy