SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ - CA श्रीकालिकाचार्यकथायां श्रीकालकररिपार्श्वे प्रमादिशिष्यगमनं सागरचन्द्रमरेः क्षामणं च. ॥८८॥ RDASSOCACROCODACOCA प्रमादिनः सूरिवराश्च साधून् । त्यक्त्वा गताः शिष्यमीस्वर्णमहीपुरस्था-नेकाकिनः सागरचन्द्रसूरीन लनं निगो दप्रश्नश्च ॥५७॥ तेषां समीपे मुनयः (निवत् ) स तस्थौ, ज्ञातो न केनापि तपोधनेन । शय्यातरात् ज्ञातय-15 थार्थवृत्ताः, प्रमादिनस्ते मुनयस्तमीयुः ॥ ५८ ॥3 जिनेश्वरः पूर्वविदेहवर्ती, सीमन्धरो बन्धुरवाग्वि-13 लासः । निगोदजीवानतिसूक्ष्मकायान् , सभासमक्षं 3 स समादिदेश॥५९॥सौधर्मनाथेन सविस्मयेन, पृष्टं जगन्नाथ ! निगोदजीवान् । कोऽप्यस्ति वर्षेऽ-181॥८॥ स्मिन् भारतेपि (वर्षेऽपि च भारतेऽस्मिन् ), यो I वेत्ति व्याख्यातुमलं य एवम् ?॥ ६० ॥ समादि am Enication inmayD
SR No.600077
Book TitleKalpasutram Barsasutram Sachitram
Original Sutra AuthorBhadrabahuswami
AuthorMeghsuriji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages218
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy