________________
आचार्यश्रीकालिकार्यः-शालिवाहनश्च.
चतुर्थी
पर्युषणा
यथा मे जिननाथपूजा। प्रभावनापौषधपालनादि, पुण्यं भवेन्नाथ! तव प्रसादात् ॥५३॥ राजन्निदं नैव भवेत्कदाचित् , यत्पश्चमीरात्रि| विपर्ययेण । ततश्चतुर्थ्यां क्रियतां नृपेण, | विज्ञप्तमेवं गुरुणाऽनुमेने ॥५४॥ स्मृत्वेति
चित्ते जिनवीरवाक्यं, यत्सातयानो नृपतिश्च हाभावी । श्रीकालिकार्यो मुनिपश्च तेन, नृपा
ग्रहेणापि कृतं सुपर्व ॥५५॥ यथा चतुर्थ्यां |जिनवीरवाक्यात् , सङ्घन मन्तव्यमहो तदेव। प्रवर्तितं पर्यषणाख्यपर्व, यथेयमाज्ञा महती सदैव ॥५६॥ अथान्यदा कालवशेन सर्वान्,
१ यतो जिनाज्ञा प्र०।
Dnyanatomyom