Book Title: Kalpasutram Barsasutram Sachitram
Author(s): Bhadrabahuswami, Meghsuriji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 216
________________ श्रीजिन- पासनतत्पराः । चिरं राज्यानि बुभुजु-र्जिनधर्मप्रभावकाः ॥ ६१॥ इतश्चाभूद् भृगुकच्छे, जामेयः कालकप्रभोः । बलमित्र भृगुपुरादेवीयका- नृपो भानु-मित्रस्तस्यानुजः पुनः ॥ ६२ ॥ तौ च प्रहित्य स्वामात्य-मत्युत्कण्ठावशंवदौ । शकराजाननुज्ञाप्य, नयतां स्वपुरे निर्गमः लिकाचार्य- गुरुन् ॥ ६३ ॥ बलभानुं स्वजामेयं, भानुश्रीकुक्षिसम्भवम् । प्रत्राज्य प्रावृष सूरिं, तत्रैवास्थापयन्नृपः ॥ ६४ ॥ प्रभावनां विभा पर्वपराकथायां व्योच्चः, पुरोधाः कृतमत्सरः । पुराऽपि निर्जितो वादे, रहो राजानमब्रवीत् ॥ ६५ ।। अमी तपोधना यत्र, सचरन्ति महाशयाः। वत्तिःप्र. तत्र देव ! पदन्यासो, युष्माकं नैव युज्यते ॥६६॥अभक्तिर्जायते ह्येवं, सा च श्रेयःप्रमाथिनी । प्रेप्यन्तेऽमी तदन्यत्र, विधाप्या-ट्र ॥९१॥ मादिशिनेषणां पुरे ।। ६७ ॥ एवमस्त्विति राज्ञोक्ते, कारिताऽनेषणा पुरे । विलोक्य तां समन्ताच्च, गुरुभ्यः साधवोऽवदन ॥ ६८ ॥ पुरो- प्यत्यागः हितस्य तत्सर्वं, ते विमृश्य विजृम्भितम् । अपर्युष्यापि चलिताः, प्रतिष्ठानपुरं प्रति॥६९॥ शातवाहनराजेन, कृताभिगमनोत्सवाः । हातस्थुः सुखं पर्युषणा-पर्व तत्रान्यदाऽऽगमत् ॥ ७० ॥ तान् राजोवाच पञ्चम्यां, देशेऽनेन्द्रमहो भवेत् । जनानुवृत्त्या गन्तव्य मस्माभिरपि तत्र च ॥७१॥एवं च चैत्यपूजादे-ाघातः सम्भवेद्विधेः । षष्ट्यां पर्युषणापर्व, तदिदं क्रियतां प्रभोः!॥७२॥ स्वाम्याह राजन ! पर्वेद, पञ्चमी नातिवर्तते । कारणापेक्षया त्वर्या-गपि स्यादिति हि श्रुतम् ॥ ७३ ॥ चतुर्थ्यामस्तु तीत-दित्युक्त भूभुजा18 प्रभुः । मेने तथेति भूपस्तु, मुदितो गृहमागमत् ॥७४॥ तदाद्यभूद् भाद्रशुद्ध-चतुर्थी किल पर्व तत् । चतुर्दशीदिने चातु-आसिकानि च जज्ञिरे ॥ ७५ ॥ अन्यदा कर्मदोषेण, शिष्याः श्रीकालकप्रभोः । दुविनीता अजायन्त, शिक्षाया अप्यगोचराः ॥ ७६ ॥ रात्रौ शय्यातरस्योक्त्वा, परमार्थ विमुच्य तान् । निद्रागतान् प्रचलिताः, स्वयं कनखलं प्रति॥७७।। स्वशिष्यरत्नाकराख्य-सूरिशिष्यस्य सन्निधौ । सूरेः सागरचन्द्रस्य, प्रतिबोधितभूपतेः॥ ७८ ॥ युग्मं । क्रमेण तत्र सम्प्राप्ता, न केनाप्युपलक्षिताः। उपाश्रयस्यैककोणं, है समाश्रित्यावतस्थिरे ॥७९॥ प्रतिक्रम्यर्यापथिकी-मुपविश्य क्षणं स्थिताः । अत्रान्तरे सागरेन्दु-रनुयुज्य प्रपारितः॥ ८॥ असहि-1 ॥९१॥ काष्णुज्ञानगर्व, सूरीन् प्रति बभाण सः। आर्य ! कीम् च्याचचक्षे ?, मया साध्विति तेऽवदन् ।।८।। ततः पुनर्मदाध्मातः, सागरेन्दु-18 भाण तम् । आर्य ! किश्चिद्विपमार्थ, परिपृच्छ वदामि ते ॥८२॥ न किञ्चिद्विपमं जाने, धर्म तद्वार्द्धकोचितम् । व्याचक्ष्व मत्पुर इति, CASARASRASRANAMOKARX *HARACASSACROCCASIACAS Jan Education Inter For Private 3 Personal Use Only

Loading...

Page Navigation
1 ... 214 215 216 217 218