Book Title: Kalpasutram Barsasutram Sachitram
Author(s): Bhadrabahuswami, Meghsuriji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
****
***
*
प्रोचुः पौत्रं मुनीश्वराः ॥ ८३ ॥ अनित्यताभावनाद्यं, धर्ममत्यूर्जितं ततः । व्याचक्षाणे सागरेन्दौ, साक्षेपं प्रभुरब्रवीत् ॥८४॥
इन्द्रकृताः |प्रत्यक्षाद्यगोचरत्वा-नास्ति धर्मः खपुष्पवत्। मुधा तद्विषयं क्लेशं, मूढा अनुभवन्त्यमी॥८५|| अन्तःक्षुब्धोऽप्यवष्टम्भ-मालम्ब्योवाच
निगोदायु | सागरः। अस्त्येव धर्मस्तत्कार्य-सुखादेरुपलम्भतः॥८६॥ युक्तिभिः साधिते धर्मे, मौनं कृत्वा स्थितो विभुः। तथा शिष्या दुर्विनीताः, प्रश्नो सुप्ताः प्रातरजागरुः ॥ ८७॥ गुरूनप्रेक्ष्य तेऽपृच्छन् , शय्यातरमसौ पुनः। निर्भयं वचनैस्तीक्ष्णैः, प्राहिणोत्सूरिसन्निधौ ॥८८॥
क्रमात्ते तत्र सम्प्राप्ताः, वाती विज्ञाय तन्मुखात् । सागरः क्षमयामास, गुरूंस्तैमुनिभिस्सह ।। ८९॥षालुकापूरितप्रस्थ-भृतिरेचन-15 दापूर्वकम् । पौत्रं तेऽबोधयन् ज्ञान-तारतम्यप्ररूपणात् ॥ ९॥ अथ व्याख्यां निगोदानां, श्रुत्वा सीमन्धरप्रभोः । शक्रोऽपृच्छद्भ
रतेऽपि, किमेवं वेत्ति ? कोऽप्यमून् ॥९॥ व्याचाष्ट्र भारते मद्ध-निगोदानार्यकालकः । इति भाषितवान् वज्र-धरं सीमन्धरप्रभुः |॥९२॥ तं वृद्धद्विजरूपेण, गतः शक्रः परीक्षितुम् । पृष्ट्वा निगोदानायुश्च, मुदितः स्तुतवानिति ॥१३॥ दुष्षमारात्रिदीपाय, प्रतीपाय कुतीर्थिनाम् । अनर्थ्यगुणरत्नौध-रोहणाय नमोऽस्तु ते॥१४॥श्रीकालकार्य प्रणिपत्य शक्रः, स्वस्यागर्म ज्ञापयितुं मुनीनाम् । कृत्वाऽन्यथा द्वारमुपाश्रयस्य, सम्पूर्णकामस्त्रिदिवं जगाम ॥९५॥ मत्वाऽऽयुरन्तं भगवानपि स्वं, श्रीकाल कार्योऽनशनं विधाय । विहाय कायं विधिव द्विधिज्ञ-स्त्रिविष्टपस्याभरणं बभूव ॥९६॥ श्रीजिनप्रभसूरीन्द्रः, स्वाङ्कपर्यङ्कलालितः। जग्रन्थैतां कथां श्रीम-जिन|देवमुनीश्वरः॥९७ ॥ इति श्रीकालिकसूरिकथानकं समाप्तम् ॥ श्रीः ॥
॥ ५ ॥
*****
CESSA
G E
Jain Education
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 215 216 217 218