Book Title: Kalpasutram Barsasutram Sachitram
Author(s): Bhadrabahuswami, Meghsuriji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजिन
श्रीसङ्घप्रत्यनीकानां, महापातकिनामपि । माघवत्यतिथीनां च, नूनं लिप्येय पाप्मभिः॥ १७॥ यद्येनमेनसां धामो-न्मूलयामि न सारवीनादेवीयका-IN मूलतः । इत्युक्त्वा वचनं गत्वा, गच्छेनालोच्य किञ्चन ॥ १८ ॥ उन्मत्तवेषो नगरी, हिण्डमानो जजल्प सः । राज्यं भुले गर्दभिः
मानयनं लिकाचार्य-8
शाल-श्चेत्ततः किमतः परम् ? ॥ १९ ॥ त्रिभिर्विशेषकं । एतस्य कान्तः शुद्धान्त-श्चेत्ततः किमतः परम् ? । इति दृष्ट्वा जनः सर्वोट कथायां
हाहारवमुखोऽब्रवीत् ॥२०॥ धिगेनं नृपतिं यस्य, चेष्टितैः कष्टिताशयः । रटन् पिशाचकीवेत्थ-माचार्यः पर्यटत्ययम् ॥२॥ भूयः। ॥ ९ ॥
|सम्भूय सचिवप्रमुखर्बोधितोऽपि सः । विररामन कामाों, व्रतिनीसङ्ग्रहाग्रहात्॥२२॥गईभीविद्ययाऽजयं, तं ज्ञात्वा मेदिनीपतिम् । उपायेनोन्मूलयिष्यन्, शकलं ययौ गुरुः ॥२३॥ ये स्युस्तत्र च सामन्ता-स्ते साखय इति स्मृताः । तेषां तु नृपतिः साखा-नुसा-16 खिरिति विश्रुतः ॥ २४ ॥ आचार्यस्तस्थिवांस्तत्र, साखेरेकस्य सन्निधौ । मन्त्रयन्त्रप्रयोगाद्य-स्तं चात्यन्तमरञ्जयत् ॥ २५ ॥ अथान्यदा सुखासीने, साखौ तत्र स्वपर्षदि । दूतः साखानुसाखीयः, समागत्यार्पयच्छुरीम् ॥ २६ ॥ छुरिकां तां समालोक्य, साखिः श्याममुखोऽजनि । सूरिणा भणितश्चार्य, केयं भो! विपरीतता॥२७॥ अनुग्रहे विभोर्यस्मा-दायाते हृष्यतेतराम् । तवेक्ष्यते |तु वैलक्ष्य, ततः साखिरदोऽवदत् ॥ २८॥ नानुग्रहोऽयं भगव-निग्रहः पुनरेष मे । यस्मै क्रुध्यति नः स्वामी, तस्मै प्रेषयति च्छुरीम् ॥२९॥ तां क्षिप्त्वा क्षुरिकां कुक्षौ, मर्तव्यं तेन निश्चितम् । सोऽन्यथा सकलस्यापि, कुटुम्बस्य क्षयं सृजेत् ॥३०॥ स्वार्थाऽभिमुख्यमालोक्य, सूरिरुच्छसिताशयः । शाखिमाचष्ट तं रुष्टः, किं तवैवोपरि प्रभुः ॥ ३१॥ कुपितोऽयमुतान्यस्माद्यपि कस्मैचिदुच्यताम् । स पुनः षण्णवत्यत, दृष्ट्वा च्छुर्यामुवाच गाम् ॥३२॥ मद्विधानां षण्णवते-रुपरि क्रुद्धवानयम् । ततस्तैरपि मर्त्तव्यं, 13 मच्छरणवर्जितः ॥३३॥ जगी सगौरवं सूरि-न मर्त्तव्यं मुधैव भो!। नीत्वा हिन्दुकदेशं वः, प्राज्यराज्यं ददाम्यहम् ॥ ३४ ॥ दूतानामानि विज्ञाय, तान् सर्वानपि सत्वरम् । समाकारय युष्माकं, सिन्धुतीरेऽस्तु सङ्गमः॥३५॥ प्रमाणमादेश इति, व्याहृत्य शकपुङ्गवः । व्यधत्त तत्तथैवाशु, जीविताशा हि दुस्त्यजा ॥३६॥ विज्ञातपरमार्थास्ते, सर्वे सबलवाहनाः । सम्भूय साखयः सद्यः, | सिन्धुतीरे समागमन् ॥ ३७॥ आचार्यदर्शितपथः, साखीशः सोऽपि सत्वरम् । प्रयाणैरनवच्छिन्न-रुपसिन्धु समासदत् ।। ३८ ॥
BESTURLASHAUREAU SA
-3121
Jan Education Inter
For Private
Personel Use Only
hw.jainelibrary.org

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218