Book Title: Kalpasutram Barsasutram Sachitram
Author(s): Bhadrabahuswami, Meghsuriji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
-
CA
श्रीकालिकाचार्यकथायां
श्रीकालकररिपार्श्वे प्रमादिशिष्यगमनं
सागरचन्द्रमरेः क्षामणं च.
॥८८॥
RDASSOCACROCODACOCA
प्रमादिनः सूरिवराश्च साधून् । त्यक्त्वा गताः शिष्यमीस्वर्णमहीपुरस्था-नेकाकिनः सागरचन्द्रसूरीन
लनं निगो
दप्रश्नश्च ॥५७॥ तेषां समीपे मुनयः (निवत् ) स तस्थौ, ज्ञातो न केनापि तपोधनेन । शय्यातरात् ज्ञातय-15 थार्थवृत्ताः, प्रमादिनस्ते मुनयस्तमीयुः ॥ ५८ ॥3 जिनेश्वरः पूर्वविदेहवर्ती, सीमन्धरो बन्धुरवाग्वि-13 लासः । निगोदजीवानतिसूक्ष्मकायान् , सभासमक्षं 3 स समादिदेश॥५९॥सौधर्मनाथेन सविस्मयेन, पृष्टं जगन्नाथ ! निगोदजीवान् । कोऽप्यस्ति वर्षेऽ-181॥८॥ स्मिन् भारतेपि (वर्षेऽपि च भारतेऽस्मिन् ), यो I वेत्ति व्याख्यातुमलं य एवम् ?॥ ६० ॥ समादि
am Enication inmayD

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218