Book Title: Kalpasutram Barsasutram Sachitram
Author(s): Bhadrabahuswami, Meghsuriji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 206
________________ च्छान्नि ॥८७॥ श्रीकालि- मध्ये वितरत्प्रमोदं, गणस्य भारं स बभार सूरिः॥४५॥ भृगोः पुरे यो बलमित्रभानु-15 भृगुककाचार्य मित्रौ गुरूणामथ भागिनेयौ । विज्ञापनां प्रेक्ष्य तयोः प्रगल्भां, गताश्चतुर्मासकहेतवे ते | कथायां ॥४६॥ श्रुत्वा गुरूणां सुविशुद्धधा , विशुद्धवाक्यानि नृपः सभायाम् । अहो !! सुधर्मो | जिननायकस्य, शिरो विधुन्वन्निति तान्बभाषे ॥४७॥ निशम्य भूपस्य सुधर्मवाक्यं, पुरो-18 धसो मस्तकशूलमेति । जीवादिवादे गुरुभिः कृतोऽपि, निरुत्तरस्तेषु वहत्यसूयाम् ॥४८॥ है कौटिल्यभावेन यतीन् प्रशंसन् , नरेन्द्रचित्तं विपरीतवृत्तम् । चक्रे पुरोधा गुरुभिः स्वरूपं,8 ज्ञातं यतिभ्यो यदनेषणीयम् ॥४९॥ ते दक्षिणस्यां मरहट्ठदेशे, पृथ्वीप्रतिष्ठानपुरेऽथ जग्मुः। यत्रास्ति राजा किल सातयानः, प्रौढप्रतापी परमाहतश्च ॥५०॥ राज्ञाऽन्यदाऽपृच्छि सभा|समक्षं, प्रभो ! कदा पर्युषणा विधेया !। या पञ्चमी भाद्रपदस्य शुक्ले, पक्षे च तस्यां भविता है। सुपर्व ॥ ५१॥ नृपोऽवदत्तत्र महेन्द्रपूजामहो भवत्यत्र मुनीन्द्र ! घस्रे । मयाऽनुगम्यः स च है लोकनीत्या, स्नानादिपूजा हि कथं भवित्री ? ॥५२॥ तत्पञ्चमीतः प्रभुणा विधेयं, षष्ट्यां १ चित्ते प्र०। SANSARSANSACROGRAMSARACK ॥८७॥ IRAARS Jain Education Internet For Private & Personel Use Only Colbrjainelibrary.org

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218