SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ महावीरजन्माभिषेक कल्प बारसा. ॥२६॥ जन्ममहे AAAAAAAAAAAAAAAAA***** आभरणवासं च पत्तवासं च पुप्फवासं च फल महावीरवासं च बीअवासं च मल्लवासं च गंधवासं च ६ चरि० चुण्णवासं च वण्णवासं च वसुहारवासं चे वासिंसु॥९८॥ तैए णं से सिद्धत्थे खत्तिए । वृष्टिः अभवणवइवाणमंतरजोइसवेमाणिएहिं देवेहिं है। भिषेकश्च तित्थयरजम्मणाभिसेयमहिमाए कयाए समा-1 णीए पञ्चूसकालसमयंसि नगरगुत्तिए सद्दावेइ है। सद्दावित्ता एवं वयासी ॥ ९९ ॥-खिप्पामेव है। भो देवाणुप्पिया ! कुंडपुरे नगरे चारगसोहणं है १धण्णवासं च (क० कि०)। २ पिअट्ठयाए पिअं निवेएमो, पिअंभे भवउ, मउडवजं जहामालिअं ओमयं मत्थर घोअइ (क० कि०)। ३ खत्तियकुंडग्गामे (सु०) कुंडग्गामे (कि०)। [॥ २६ ॥ Education internet For Private APomonalO RE A ntrary.com
SR No.600077
Book TitleKalpasutram Barsasutram Sachitram
Original Sutra AuthorBhadrabahuswami
AuthorMeghsuriji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages218
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy