________________
जेणेव सए भवणे तेणेव उवागच्छइ, उवागच्छित्ता सयं भवणं अणुपविट्ठा ॥ ८७॥ जप्प-1 निधान
संहरणं भिइं च णं समणे भगवं महावीरे तंसि नायकुलंसि साहरिए तप्पभिई च णं बहवे वेसमणकुंडधारिणो तिरियजंभगा देवा सक्कवयणेणं से जाइं इमाइं पुरापोराणाई महानि-II हाणाई भवंति, तंजहा-पहीणसामिआई पहीणसेउआइं पहीणगुत्तागाराइं, उच्छिन्नसामि-11 आई उच्छिन्नसेउआई उच्छिन्नगुत्तागाराई, गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासम-15 संवाहसन्निवेसेसु सिंघाडएसु वा तिएसु वा चउक्केसु वा चच्चरेसु वा चउम्मुहेसु वा महा-ई पहेसु वा गामट्ठाणेसु वा नगरट्ठाणेसु वा गामणिमणेसु वा नगरनिङमणेसु वा आवणेसु वा देवकुलेसु वा सभासु वा पवासु वा आरामेसु वा उजाणेसु वा वणेसु वा वणसंडेसु, वा सुसाणसुन्नागारगिरिकंदरसंतिसेलोवट्ठाणभवणगिहेसु वा सन्निक्खित्ताई चिटुंति ताई सिद्धत्थरायभवणंसि साहरंति ॥८८॥ जं रयणिं च णं समणे भगवं महावीरे नायकु-18 लंसि साहरिए तं रयणिं च णं नायकुलं हिरण्णेणं वड्ढित्था सुवण्णेणं वड्डित्था धणेणं
१ राय० कि० सु।
Jan Education
For Private
Personel Use Only
gaw.jainelibrary.org