________________
२०८
..
उत्तरज्झयणं
एगूणतीस इमं अज्झयणं
सम्मत्तपरक्कसे
सू० १-सुयं मे आउसं ! तेणं भगवया एवमक्खायं-इह खलु
सम्मत्तपरक्कमे 'नाम अज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइए जं सम्म सहहित्ता पत्तियाइत्ता रोयइत्ता फासइत्ता पाल इत्ता तीरइत्ता कि इत्ता सोहइत्ता आराहइत्ता आणाए अणुपाल इत्ता वहवे जीवा सिज्झन्ति वुज्झन्ति मुच्चन्ति परिनिव्वायन्ति सव्वदुक्खाणमन्तं करेन्ति । तस्स णं अयमट्ठ एवमाहिज्जइ तं जह-संवेगे १ निव्वेए २ धम्मसद्धा ३ गुरुसाहम्मिसुस्सूसणया ४ आलोयणया ५ निन्दणया ६ गरहणया ७ सामाइए ८ चउव्वीसत्थए ६ वन्दणए १० पडिक्कमणे ११ काउस्सग्गे १२ पच्चक्खाणे १३ थवथुइमंगले १४ कालपडिलेहणया १५ पायच्छित्तकरणे १६ खमावणया १७ सज्झाए १८ वायणया १६ पडिपुच्छणया २० परियट्टणया २१ अणुप्पेहा २२ धम्मकहा २३ सुयस्स आराहणया २४ एगग्गमणसंनिवेसणया २५ संजमे २६ तवे २७ वोदाणे २८ सुहसाए २६ अप्पडिबद्धया ३० विवित्तसयणासणसेवणया ३१ विणियट्टणया ३२ संभोगपच्चक्खाणे ३३ उवहिपच्चक्खाणे ३४ आहारपच्चक्खाणे ३५ कसायपच्चक्खाणे ३६ जोगपच्चक्खाणे ३७ सरीरपच्चक्खाणे ३८ सहायपच्चक्खाणे ३६ भत्तपच्चक्खाणे ४० सम्भावपच्चक्खाणे ४१ पडिरूवया ४२ वेयावच्चे ४३ सव्वगुणसंपण्णया ४४ वीयरागया ४५ खन्ती ४६ मुत्ती ४७ अज्जवे ४८ मद्दवे ४६ भावसच्चे ५० करणसच्चे ५१ जोगसच्चे