Book Title: Jainagam Pathmala
Author(s): Akhileshmuni
Publisher: Sanmati Gyan Pith Agra
View full book text
________________
३५८
तत्याचं-मूत्र
तृतीयोऽध्यायः रत्नशकंरावालुकापकधूमतमोमहातम:प्रभाभूमयो धनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽध:पृथुतराः ॥१॥ तासु नरकाः ॥२॥ नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रिया: ॥३॥ . . . परस्परोदीरितदुखाः ॥४॥ संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥५॥ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिशत्सागरोपमाः सत्वानां परा स्थिति: ॥६॥ जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्रा: 11७11 द्विििवष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ||८| तन्मध्ये मेरुनाभिर्वृ त्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥६L . तत्र भरतहैमवतहरिविदेहरम्यकहरण्यवतैरावतवर्षाः क्षेत्राणि ॥१०॥ तद्विभाजिनःपूर्वापरायता हिमवन्महाहिमवन्निपधनीलरुक्मिशिखरिणो वर्षधरपर्वताः ॥११॥ द्विर्धातकीखण्डे ॥१२॥ पुष्कराधे च ॥१३॥ प्राङमानुपोत्तरान् मनुष्याः ॥१४॥ आर्या म्लेच्छाश्च ॥१॥ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरुत्तरकुरुभ्यः ।।१६।। नस्थिती परापरे त्रिपल्योपमान्तमुहूर्ते ॥१७॥ तिर्यग्योनीनां च ||१८||

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383