Book Title: Jainagam Pathmala
Author(s): Akhileshmuni
Publisher: Sanmati Gyan Pith Agra

View full book text
Previous | Next

Page 379
________________ तत्त्वार्थ-सूत्र ३६६ एकादश जिने ॥११॥ वादरसंपराये सर्वे ॥१२॥ ज्ञानावरणे प्रज्ञाज्ञाने ॥१३॥ दर्शनमोहान्तराययोरदर्शनालाभौ ॥१४॥ चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः ॥१५॥ वेदनीये शेषाः ॥१६॥ एकादयो भाज्या युगपदैकोनविंशतेः ॥१७॥ सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसंपराययथाख्यातानि चारित्रम् ॥१८॥ अनशनावमौदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशा वाह्य तपः ॥१६॥ प्रायश्चित्तविनयवैयावृत्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् ।।२०।। नवचतुर्दशपञ्चद्विभेदं यथाक्रम प्राग ध्यानात् ॥२१॥ आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारो पस्थापनानि ॥२२॥ ज्ञानदर्शनचारित्रोपचारा: ॥२३॥ आचार्योपाध्यायतपस्विशैक्षकग्लानगणकुलसङ्घसाधुसमनोज्ञानाम् ॥२४॥ वाचनाप्रच्छनानुप्रेक्षाम्नायधर्मोपदेशाः ॥२५॥ वाह्याभ्यन्तरोपध्योः ॥२६॥ उत्तमसंहननस्यै काग्रचिन्तानिरोधो ध्यानम् ॥२७॥ आ मुहूर्तात् ॥२८॥ आर्तरौद्रधर्मशुक्लानि ॥२६॥ परे मोक्षहेतू ॥३०॥

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383