Book Title: Jainagam Pathmala
Author(s): Akhileshmuni
Publisher: Sanmati Gyan Pith Agra
View full book text
________________
३४२
सुहविवाग सुत्तं से गं तत्तो देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंत्तरं चयं चइत्ता माणुस्सं विग्गहं लमिहिइ २ त्ता केवलं वोहि वुज्झिहिइ २ त्ता तहारूवाणं थेराणं अंतिए मुंडे जाव पव्वइस्सइ । से णं तत्थ वहूई वासाई सामण्णपरियागं पाउणिहिई २ त्ता आलोइय- . पडिक्कते समाहिपत्ते कालमासे कालं किच्चा सणंकुमारे कप्पे देवत्ताए उववज्जिहिइ । ताओ माणुस्सं, पव्वज्जा, वंभलोए, माणुस्सं, महासुक्के, माणुस्सं, आणए, माणुस्सं, आरणे, माणुस्सं, सव्वट्ठसिद्धे। .
से णं तओ अणंतरं उव्वद्वित्ता महाविदेहे जाव जाई अठाई जहा दढपइन्ने सिज्झिहिति वुज्झिहिति मुच्चिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं करेहिति । तं एवं खलु जंवू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सुहविवागाणं पढमस्स अज्झयणस्स अयम? पण्णत्तें । त्ति वेमि ।।
इइ सुहविवागस्स पढमं अज्झयणं सम्मत्तं ।।१।।
(२) वितियस्स उक्खेवओ। एवं खलु जंवू ! तेणं कालेणं तेणं समएणं उसभपुरे णयरे । थूमकरंडगं उज्ज्जाणं । धण्णो जक्खो। धणावहो राया । सरस्सई देवी । सुमिणदसणं, कहणं जम्म, वालत्तणं, कलाओ य, जोव्वणं, पाणिग्गहणं, दाओ पासाय भोगा य जहा .. सुबाहुस्स णवरं भद्दनंदी कुमारे । सिरीदेवी पामोक्खाणं पंचसयाणं कन्नाणं पाणिगणं । सामिस्स समोसरणं । सावगधम्म पुव्वभवंपुच्छा । महाविदेहे वासे, पुंडरीगिणि नगरी विजए कुमारे । जुगवाहू तित्थयरे पडिलाभिए मणुस्साउए निवद्धे । इहं उप्पण्णे । सेसं जहा सुवाहुस्स जाव महाविदेहे सिज्झिहिति वुज्झिहिति मुच्चिहिति परि- . निव्वाहिति सव्वदुवखाणमंतं करेहिति । एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सुहविवागाणं वितियस्स अज्झयणस्स अयम? पण्णत्ते । त्ति वेमि ।
इइ सुहविवागस्स वीइयं अज्झयणं सम्मत्तं ॥२॥

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383