Book Title: Jainagam Pathmala
Author(s): Akhileshmuni
Publisher: Sanmati Gyan Pith Agra

View full book text
Previous | Next

Page 353
________________ सुहविवाग सुत्तं ३४३ .. (३) तच्चस्स उक्खेवओ। वीरपुरं णयरं मणोरमं उज्जाणं । .. वीरसेणे जक्खे । वीरकण्हमित्ते राया। सिरी देवी । सुजाए कुमारे । वलसिरीपामोक्खाणं पंचसयकन्नगाणं पाणिग्गहणं । सामी समोसरिए। पुत्वभव-पुच्छा । उसुयारे णयरे० उसभदत्ते गाहावई, पुप्फदत्ते अणगारे पडिलाभिए, माणुस्साउए निवद्धे, इहं उप्पण्णे जाव महाविदेहे . - सिज्झिहिति ५। ... इइ सुहविवागस्स तइयं अज्झयणं सम्मत्तं ॥३॥ (४) चउत्थस्स उक्खेवओ। विजयपुरंणयरं । णंदणवणं उज्जाणं । असोगो जक्खो । वासवदत्ते राया । कण्हा देवी । सुवासवे कुमारे। भद्दापामोक्खाणं पंचसयकन्नगाणं जाव पुन्वभवे । कोसंवी णयरी । धणपाले राया। वेसमणभद्दे अणगारे पडिलाभिए । इहं उप्पण्णे जाव सिद्धे । इइ सुहविवागस्स चउत्थं अज्झयणं सम्मत्तं ॥४॥ (५) पंचमस्स उक्खेवओ । सोगंधिया णयरी । णीलासोगे उज्जाणे । सुकालो जक्खो । अपडिहयो राया । सुकण्हा देवी । महचंदे कुमारे । तस्स अरहदत्ता भारिया। जिणदासो पुत्तो। तित्थय रागमणं, जिणदास-पुत्वभवो। मज्झमिया नयरी । मेहरहे राया । सुधम्मे अणगारे पडिलाभिए, जाव सिद्धे। . इइ सुहविवागस्स पंचमं अज्झयणं सम्मत्तं ॥५॥ (६) छटुस्स उखेवओ । कणगपुरं णयरं । सेयासोयं उज्जाणं । वीरभद्दो जक्खो। पियचंदो राया । सुभद्दा देवी। वेसमणे कुमारे जुवराया । सिरोदेवी-पामोक्खाणं पंचसयाणं रायवरकन्नगाणं पाणिग्गहणं । तित्थयरागमणं । धणवई जुवरायपुत्ते जाव पुन्वभवे । मणि

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383