Book Title: Jainagam Pathmala
Author(s): Akhileshmuni
Publisher: Sanmati Gyan Pith Agra
View full book text
________________
३४४
सुहविवाग सुत्तं
चइया णयरी | मित्ते राया । संभूइविजए अणगारे पडिलाभिए जाव सिद्धे । निक्खेवो ।
इइ सुहविवागस्स छट्ठ' अज्झयणं सम्मत्तं ॥६॥
|
(७) सत्तमस्स उक्खेवओ । महापुरं णयरं । रत्तासोगे उज्जाणे । रत्तपाओ जक्खो । बले राया । सुभद्दा देवी | महावले कुमारे । रत्तवईपामोक्खाणं पंचसयरायवरकन्नगाणं पाणिग्रहणं । तित्थयरागमणं जाव पुव्वभवो | मणिपुरं णयरं । नागदत्ते गाहावई इंददत्ते - अणगारे पडिलाभिए जाव सिद्धे ।
इइ सुहविवागस्स सत्तमं अज्झयणं सम्मत्तं ॥७॥
(८) अट्ठमस्स उक्खेवओ | सुघोसं णयरं । देवरमणं उज्जाणं । वीरसेणो जक्खो | अज्झणो राया । रत्तवई देवी । भद्दनंदी कुमारे । सिरीदेवीपामोक्खाणं पंचसयाणं रायवरकन्नगाणं पाणिग्गहणं जाव पुव्वभवो | महाघोसे णयरे । धम्मघोसे गाहावई । धम्मसीहे अणगारे पडिला भए जाव सिद्धे । निवखेवो ।
इइ सुहविवागस्स अट्ठमं अज्झयणं सम्मत्तं ||८|
(६) नवमस्स उक्खेवओ । चंपा णयरी | पुण्णभद्दे उज्जाणे । पुण्णभद्दे जक्खे | दत्ते राया । रत्तवई देवी । महचंदे कुमारे । जुवराया | सिरीकंतापामोक्खाणं पंचसयाणं रायवरकन्नगाणं पाणिग्गणं । जाव पुव्वभवो । तिमिच्छा णयरी | जियसत्तू राया | धम्मवीरिए अणगारे पडिला भए जाव सिद्धे ।
इइ सुहविवागस्स नवमं अज्झयणं सम्मत्तं ॥६॥
(१०) जइ णं भंते ! दसमस्स उक्खेवओ । एवं खलु जंबू ! तेणं कालेण तेणं समएणं साएयं णामं णयरं होत्था | उत्तरकुरू उज्जाणे । पासामिओ जक्खो । मित्तनंदी राया । सिरीकंता देवी । वरदत्ते

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383