Book Title: Jainagam Pathmala
Author(s): Akhileshmuni
Publisher: Sanmati Gyan Pith Agra
View full book text
________________
सुहविवाग सुत्तं
३४५,
कुमारे। बोरसेणापामोक्खाणं पंचदेवीसयाणं रायवरकन्नगाणं पाणिगणं । तित्थय रागमणं । सावगंधम्मं । पुत्रभवो ( पुच्छा) । सयदुवारे पयरे । विमलवाहणे राया । धम्मरुई अणगारे पडिलाभिए मगुस्साउए निव । इहूं उप्पण्णे । सेसं जहा सुवाहुस्स कुमारस्त चिंता जाव पवज्जा । कप्पंतारे ततो जाव सव्वट्ठसिद्ध । त महाविदेहे जहा दढपणे जाव सिज्झिहिति ५ । एवं खलु जंबू ! समणं भगवया महावीरेणं जात्र संपत्तेण सुहविवागाणं दसमस्स अज्झयणस्स अयमट्ट पण्णत्ते | 'सेवं भंते २ सुहविवागा' त्ति बेमि ।
इइ सुहविवागस्तदसमं अज्झयणं सम्मत्तं ।
णमो सुदेवाए विद्यागसुयस्स दो सुयसंधा - दुहविवागे य सहविवागे य । तत्थ दुहविवागे दस अज्झयणा एवकासरगा दससु चैव दिवसेस उद्दिसिज्जति । एवं सुहविवागे वि सेसं जहा आया रस्सा |१०| || इति सुखविपाकसूत्रम् ॥

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383