Book Title: Jain Tark Bhasha
Author(s): Yashovijay Upadhyay, 
Publisher: Motilal Banarasidas

Previous | Next

Page 37
________________ २. प्रमाणपरिकहतेदः । दयान्यथानुपपत्ते रित्या कृत्तिकोदयानन्तरं मुहर्तान्ते नियमेन शकटोदयो जायत इति कृत्तिकोदयः पूर्वचरो हेतुः शकटोदयं गमयति । कश्चित उत्तरचरः, यथोदगाइरणिः प्राक , कृत्तिकोदयादित्यत्र कृत्तिकोदयः, कृत्तिकोदयो हि भरण्यूदयोत्तर चरस्तं गमयतीति कालव्यवधानेनानयोः कार्यकारणाभ्यां भेदः । कश्चित् सहचरः, यथा मातुलिङ्गं रूपबद्भवितुमर्हति रसवत्तान्यथानुपपत्तरित्यत्र रसः, रसो हि नियमेन रूपसहचरितः, 5 तदभावेऽनुपपद्यमानस्तद्गमयति, परस्परस्वरूपपरित्यागोपलम्भ-पौर्वापर्याभावाभ्यां स्व. भावकार्यकारणेभ्योऽस्य भेदः । तेपूदाहरणेषु भावरूपानेवाग्न्यादीन साधयन्ति धमादयो हेतयो भावरूपा एवेति विधिमाधयिधिरूपास्त एवाविरुद्धोपलब्धय इत्युच्यन्ते । ५३. द्वितीयस्तु निषेधमाधको विरुद्धोपलब्धिनामा । स च स्वभावविरुद्धतयाप्याधुपलब्धिभेदात् सप्तधा । यथा नास्त्येव सर्वथा एकान्तः, अनेकान्त- 10 स्योपलम्भात् । नास्त्यस्य तचनिश्चयः, नत्र सन्देहात् । नास्त्यम्य क्रोधोपशान्तिः, बदनविकारादेः । नास्त्यस्यासत्यं वचः, रागाद्यकलाक्तज्ञानकलितत्वात् । नोदमिष्यनि मुहान्ते पुष्यतारा, रोहिणयुगमात् । नोदगान्मुहतात्पूर्व मृगगिरः, पूर्वका (फल्गुन्युदयात् । नास्त्यस्य मिथ्याज्ञान, सम्यग्दर्शनादिति । अत्रानेकान्तः प्रतिपध्यस्यकान्तस्य सभापतो विरुद्धः । तच्चसन्देहश्च प्रतिषेध्यतचनिश्रयविरुद्ध 15 तदनिश्चयव्याप्यः । वदनविकारादिच क्रोधोपशमविरुद्धतदनुपशमकायम् । रागाद्यकलतिज्ञानकलितस्वं चासत्यविरुद्भसत्यकारणम् । रोहिण्युद्गमश्च पुण्यतारोदमविरुद्ध मृगशीर्पोदयपूर्व चरः । पूर्वफल्गुन्युदयच मृगशीर्षादयविरुद्धमघोदयोत्तरचरः । सम्यग् दर्शनं च मिथ्याज्ञान विरुद्धसम्यग्ज्ञानसहचरमिति । ५४. प्रतिषेधरूपोऽपि हेतुर्द्वि विधः-विधिसाधकः प्रतिषेधसाधकश्चेति । आंघो 20 विरुद्धानुपलब्धिनामा विधेयविरुद्धकायकारणस्वभावव्यापकसहचरानुपलम्भ भेदात्पश. धा । यथा अस्त्यत्र रोगातिशयः, नीरोगव्यापारानुपलब्धेः । विद्यतेऽत्र कष्टम, इएसंयो. गाभायात् । वस्तुजातमनेकान्तात्मकम् , एकान्त स्वभावानुपलम्भात् । अस्त्यत्र छाया, औष्ण्यानुपलब्धेः । अस्त्यस्य मिथ्याज्ञानम्, सम्यग्दर्शनानुपलब्धेरिति । ५५. द्वितीयोऽविरुद्धानुपलब्धिनामा प्रतिषेध्याविरुद्ध स्वभावव्यापककार्यकारण 255 पूर्वनरोत्तरचरसहचरानुपलब्धिमेदात सप्तधा । यथा नास्त्यत्र भूतले कुम्भः, उपलब्धि लक्षणप्राप्तस्य तत्स्वभावस्थानुपलम्भात् । नास्त्यत्र पनसः, पादपानुपलब्धेः । नास्त्यत्राप्रतिहत शक्तिकम् बीजम् , अरानवलोकनात् । न सन्त्यस्य प्रशमप्रभृतयो भावाः, तत्यार्थश्रद्धानाभावात् । नोद्गमिष्यति मुहूर्तान्ते स्वातिः, चित्रोदयादर्शनात् । नोद 1. The varieties of different types of causes are given as four (Sthânăngasutra, p. 309-310), fifteen (Pramanasangraha 19:30) twenty eight (Pramānapariksă, pp. 72-75), twentytwo (Parikwimukh. 35710), sixty-four ( Pramananaya, 35010) clean (Pramin minimsti, 1.2.12) or nine (Vyavadipika, PP 95-99)

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161