Book Title: Jain Syadvadamuktawali Author(s): Buddhisagar Publisher: Vadilal Vakhatchand Zaveri View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणोद्रव्यगतोधर्मः सहभावित्वलक्षणं पर्येत्युत्पादनाशौच पर्यायः स उदाहृतः ॥१२॥ द्रव्यहि सामान्यविशेषरूपं स्वतस्तथाप्रत्ययवेदनेन आद्यं विधास्यादनुवृत्तिहेतुः द्विधा द्वितीयोव्यतिवृत्तिहेतुः ॥ १३ ॥ सामान्यमेतत् किलतिर्यगूलता भेदप्रभिन्नं दिविधं वदन्ति ते व्यक्तौ समानं प्रथमं गवां बजे गोत्वंयथाद्रव्यमिदं ततोऽन्यथा ॥ १४ ॥ तुल्या सदा परिणतिःप्रथमस्यलक्षणं व्यक्तिंप्रतीहगदितं निजजातिवाचकं पूर्वापरात्म निजपर्यव वर्तनत्वतः द्रव्यंतदेवमपरंमतमूर्धताभिधं ॥१५॥ व्यक्ति विशेष स्वत एव सद्यो वच्छेदकत्वाद् व्यतिवृत्तिरूपः सोऽपिविधास्याद् गुणपर्यवाभ्यां स्वरूपभेदप्रथितात्मताभ्यां ॥ १६ ॥ द्रव्ये गुणाः सन्ति सदा सहोत्था स्तत्पर्यवास्ते क्रमभाविनः स्युः For Private And Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44