Book Title: Jain Syadvadamuktawali
Author(s): Buddhisagar
Publisher: Vadilal Vakhatchand Zaveri

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यस्मादिन्द्रियजं न सर्व विषयं ज्ञानं भवेत्कर्हिचित् त्वमेव निर्दोष इतीहशास्त्राऽविरोधिवाक्देवयतो विरोधः। यथा प्रसिद्धेन न बाध्यतेत्र। तस्मादनेकान्तमताद्यदिष्टम् ॥ ८६ ॥ त्वदाक्सुधापानपराङ्मुखानाम् सदैवमेकान्तमतानुगानाम् निजातहेवाकविदंबितानाम् खेष्टं च दृष्टेन हि बाध्यतेन ॥ ८७॥ चारित्रांशः कलौभूरि भाग्यभाजांसुदुर्लभः अस्मद् भाग्योदयादाप्तो गुरुश्चारित्रसागरः ॥ ८८॥ सूरिः श्रीविजयप्रभस्तपगणार्धाशोनतेशः श्रिये कल्याणादिम सागराह्वगुरवो विद्वद्यशः सागराः तच्छिण्यस्य यशस्वतः कृतिरियंस्यादाद मुक्तावली प्रत्यक्षस्तबकः प्रमाणरसिकस्तत्राद्य एवाजनि ।। ८९॥ इति श्रीमत्तपगच्छीय पण्डित श्रीयशः सागर गणि शिष्य भुजिष्य पं० यशस्वत्सागर गणिप्रगल्भितायां स्यादाद मुक्तावल्यां प्रत्यक्षप्रमाण प्रबो. धकः प्रथम स्तबका प्रस्फूर्तिभावमबीभजत् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44