Book Title: Jain Syadvadamuktawali
Author(s): Buddhisagar
Publisher: Vadilal Vakhatchand Zaveri

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७ आयत्थंचियणवरं, अचिंतसत्तीउविणेयं ॥ ५ ॥ लोहोवलस्ससत्ती. आयत्थाचेवभिन्नदेसंमि लोहंआगिसंती, दीसईइहकज्जपञ्चख्खा ॥ ६ ॥ एवमिहनाणसत्ती, आयत्थाचे व हंदि लोग तं ॥ जइपरिछिन्दइसम्मं, कोणुविरोहोभवें तत्थ ॥ ७ ॥ इत्यादि फलमस्य द्विधातच प्रमाणेन प्रसाध्यते आनंतर्येणवापारं पर्येणेति प्रशस्यते ॥ ८ ॥ प्रमाणानांयदज्ञान, निवृत्तिः फल मुच्यते औदासीन्यं फलं पारंपर्यात्सकलिवां सदा ॥ ९ ॥ विपरीतास्तदाभासाः प्रमाणादिस्वरूपतः स्वरूपसंख्या विषय फलेभ्यः प्रतिपादिताः ॥ १० ॥ स्वरूपाभास इत्येवं प्रमाणाभास उच्यते अनुपपत्तेः स्वपर व्यवसायस्य तत्वतः ॥ ११ ॥ अज्ञानात्मकमित्येवं संन्निकर्षादि दर्शनम् अस्यसंविदितंज्ञेयं तदनात्मप्रबोधकम् ॥ १२ ॥ परावभासकत्वं नैषांस्वमात्रावभासकम् विपर्ययाः समारोपा दर्शनं निर्विकल्पकम् ॥ १३ ॥ स्वपर व्यवसायस्तु नचैतेभ्यः प्रसिध्यति आभासका स्तु तइमे प्रमाणस्य प्रकीर्तिताः ॥ १४ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44