Book Title: Jain Syadvadamuktawali
Author(s): Buddhisagar
Publisher: Vadilal Vakhatchand Zaveri

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४ २५ यथा ॥ प्रनाद्विधिपर्युदासंभिदया बाधच्युता सप्तधा धर्म धर्म मपेक्ष्यवाक्यरचना नेकात्म केवस्तुनि ॥ निर्दोषानिरदेशिदेव भवता सा सप्तभंगीयया 'जल्पन्जल्परणांगणे विजयतेवादी विपक्षक्षणात् ॥६८॥ द्रव्यक्षेत्रकालभावैः । स्वैरन्यैस्तु घटोस्त्ययम् ॥ स्वभावात्परभावाच्च द्रव्याद्यैर्नास्त्यययथा ॥ ६९ ॥ कालादिभिरभेदेनो-पचारात्प्रतिपाद्यते ॥ प्रमाणवाक्यात्सैवायं । सकलादेशउच्यते ॥ ७० ॥ कालात्मरूपसंबंधाः संसर्ग पक्रियेतथा ॥ गुणिदेशार्थशब्दश्चेत्यष्टौ कालादयः स्मृताः ॥ ७१ ॥ तद्भावाव्ययएवैकं नित्यंलक्षणमिष्यते पर्यायापेक्षयादन्यदनित्यत्वमथोच्यते ॥ ७२ ॥ यथोक्तं ॥ चार्वाकोध्यक्षमेकं सुगतकणभुजौ सानुमानं सशब्दं तद्वैतं पारमार्थः सहितमुपमया तत्रयं चाक्षपादः। अर्थापत्त्याप्रभाकृत् वदतिचनिखिलं मन्यते भट्ट एतत् ॥ साभावदेप्रमाणेजिनपतिसमयेस्पष्टतोऽस्पष्टतश्च ॥७३॥ आद्योऽनेकांतवादश्च तथा सदसदात्मकः ॥ नित्यानित्यात्मकोवादोऽन्यः सामान्यविशेषकः ॥७४॥ चत्वार एते वादाः स्युः स्याद्वादे न विरोधिनः सप्तभंग्यामभिलाप्या नाभिलाप्याद्वितीयके ॥ ७५ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44