Book Title: Jain Syadvadamuktawali
Author(s): Buddhisagar
Publisher: Vadilal Vakhatchand Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आद्याभासइतीहमेद सहितो गंधर्व पूर्वारिदे दुःखे शंचतथाझवग्रह मुखाभासानिवेद्याः पुनः आभासोप्यवधेः शिवस्य विदितोदीपाश्चसमाब्धयः आभासः सकलस्यनैव विदितःप्रत्यक्ष बोधेप्यमी॥१५॥ अथ परोक्षाभासाः तदित्यननु भूतेपि स्मरणाभास उच्यते तुल्येर्थे प्रत्यभिज्ञाना भासमाहुः सएव च ॥१६॥ तर्काभासइतीह मैत्रतनयः सश्यामएवोदितः पक्षाभाससमुद्गतं ह्यनुमितेराभासमेवंजगुः तस्मात्तत्रितयंचतस्य विदितं, पूर्वोक्तमेतत्रयं पक्षस्य व्यतिरेकतः समुदितं तस्मात्ततो लक्षणं ॥१७॥ प्रतीताद्यास्त्रयोज्ञेयाःसाध्यधर्म विशेषणात् आद्यः समस्तिजीवोयं यत्परेणार्हतान् प्रति ॥ १८ ॥ प्रमाणश्रुत लोकस्वभाषादिभि रनेकधा आद्योनुष्णोमिरेवायं द्वितीयोस्ति न सर्ववित् ॥ १९ ॥ तृतीयोपिहिजैनेन कर्तव्यं रात्रि भोजनम् परदारा भिलाषोपि कर्त्तव्यः सर्वथा सदा ॥२०॥ तथा ॥ अथं गइमि आइचे पुरत्थायअणुग्गए आहारमइयं सव्वं मणसावि न पच्छए ।॥ २१॥
For Private And Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44