Book Title: Jain Syadvadamuktawali
Author(s): Buddhisagar
Publisher: Vadilal Vakhatchand Zaveri

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नैयायिकै स्तथोपाधिरुक्तोऽन्यः प्रतिपाद्यते ॥ ३१॥ दृष्टान्ताभास एवायम् । नवधापि द्विधापुनः। अन्वयव्यतिरेकाभ्यां । नवभेदा भवन्ति ते ॥३२॥ अपौरुषेयः शब्दोत्राऽमूर्त्तत्वादुःखवत्स्मृतः निदर्शनानिदृष्टान्ता भासे ज्ञेयानिशास्त्रतः।३३ । शदोयंपरिणामवानुपनयाभासस्तुकार्यत्वत स्तस्मिन्नेवफले तथा निगमनाभासस्तुशद्धस्तथा तत्रानाप्तभवाहिचित्प्रवचनाभासश्च संख्यादितः प्रत्यक्षप्रवदंतिमानमपरेजातोद्वितीयस्तथा ॥ ३४॥ विषयाभासएवात्र सामान्योभयसंज्ञितम् फलाभासस्तथाभिन्न भिन्नमानादुदीरितं ॥ ३५॥ ददातिसेवयासम्यक्सागरः सामरोद्भवं मयारत्नत्रयंप्राप्तं गुरोश्चारित्रसागरात् ॥ ३६ ॥ सूरिःश्री विजयप्रभस्तयगणाधीशोनतेशः श्रिये कल्याणादिमसागराहगुरवोविद्वद्यशः सागराः तच्छिष्यस्ययशस्वतःकृतिरियंस्याबादमुक्तावली विज्ञातस्तबक प्रमेयविषयस्तस्यांतृतीयोप्यभृत् ॥३७॥ इति श्रीमत्तपगच्छीय पंडित श्री यशःसागरगणि शिष्यभुजिष्य पं० यशस्वत्सागरगणि प्रगल्भितायां स्यादाद मुक्तावल्यां प्रमेय सदाभासप्ररूपणोनाम For Private And Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44