Book Title: Jain Syadvadamuktawali
Author(s): Buddhisagar
Publisher: Vadilal Vakhatchand Zaveri

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयस्तबकः संपूर्णता मबीभजत् अथ नयस्वरूप प्ररूपणं. श्रुत प्रमाणाविषयीकृतस्य चार्थस्ययोंऽशः प्रकटोपियेन ॥ अंशस्यतस्मा दितरस्थ चौदा सीन्यादभिप्राय विशेष एषः ॥ १ ॥ 'तथा च वृद्धाः, जावइया वयणपहा तावइयाचेव इंतिनयवाया, जावइया नयवाया तावइया चेवपरसमया ॥२॥ नयः प्रसिद्धः प्रतिपत्तुरेव स्वार्थंकदेश व्यवसायकत्वात् सव्यासतोऽनेक विकल्प कल्प्यः समासतोयं द्विविधः प्रदिष्टः॥३॥ द्रव्यार्थिकनयस्त्वेको न्यः पर्यायार्थिकस्तथा निश्चयो व्यवहारस्तु शुद्धा शुद्ध भिदा द्विधा ॥४॥ नैगम संग्रहोन्यश्च व्यवहार स्तृतीयकः व्यार्थिकनयस्यैते भेदाः प्रोक्ताअमीत्रयः॥५॥ द्वितीयस्तु चतुर्भेदः ऋजुसूत्रश्च शब्दभाक् For Private And Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44