Book Title: Jain Syadvadamuktawali
Author(s): Buddhisagar
Publisher: Vadilal Vakhatchand Zaveri

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खार्थेक देशस्यतथा विधस्य वस्त्वंशतायाश्च तथैवतत्त्वात् ॥ १७॥ मुख्यामुख्य स्वरूपेण धर्मयोधर्मिणोस्तयोः विवक्षणंचतेनैक गमोनैगम उच्यते ॥१८॥ ॥ तथा चावाचि ॥ नायवस्तुनवावस्तु वस्त्वंशः कथ्यते बुधैः नासमुद्रः समुद्रो वा समुद्रांशोयथैवहि ॥ १९ ॥ तन्मात्रस्य समुद्रत्वे शेषांशस्याऽसमुद्रता समुद्रबहता वास्यात् तत्त्वेकास्तु समुद्रवित ॥२०॥ तयोश्वचैतन्यक मात्मनीतिः पर्यायवदस्तु च धर्मिणोः स्यात् जीवः सुखीयो विषयाभितः क्षणं तृतीयभेदः खलु धर्मधर्मिणोः ॥ २१ ॥ उभेचसत्व चैतन्ये पृथक्भूते तथात्मनि नैगमाभासएवात्र पार्थक्याद्धर्म धर्मिणोः ॥२२॥ वैशेषिकमतंचात्र नैयायिकस्य दर्शनम् एतद्वयं तथा नैगमाभासे च प्ररूपितम् ॥ २३॥ इति नैगमः सामान्यमात्रग्रहणप्रवीणः। परोपरःस्यादविशेषतोपिर तथापरामर्शइतीहविश्वमेकंपदिष्टम्परसंग्रहोयम् ॥२४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44