Book Title: Jain Syadvadamuktawali
Author(s): Buddhisagar
Publisher: Vadilal Vakhatchand Zaveri

View full book text
Previous | Next

Page 40
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्तैवतत्त्वंनपुनर्विशेषा अद्वैतवादिप्रकराश्वसांख्याः एतेतदाभासतयाहिविज्ञा एकांतवादात्परसंग्रहस्य २५ द्रव्यत्वमाश्रित्यतदंतराल व्यक्त्याश्रितं तेषुतदीयभेदाः तथापरःसंग्रहएषुनाग निमीलिकांदागवलंब्यमानः२६ द्रव्यत्वमेकंसकलंहिजानन् । तेषांविशेषान्खलुनिन्हुवानः तथातदाभासइतीरितः स्यात् सपर्ययत्वस्यतथाविशेषात् ॥ २७ ॥ इति संग्रहः अर्थास्तथासंग्रहसंगृहीतात्तथापरामर्शविशेषएषः तानेवयोयंप्रकटीकरोतिनयोनयज्ञैर्व्यवहारनामा॥२८॥ द्रव्यंहियत्सत् किलपर्ययोवा ॥ भासः पुनस्तस्यसुधीभिरुक्तः॥ निदर्शनं नास्तिक दर्शनं तै॥ मन्यिं जगद्भूत चतुष्टयैक्यं ॥ २९॥ ॥ इति व्यवहारनयः॥ पर्यायार्थिकएवाय । मृजुसूत्रस्तथादिमः॥ शब्दःसमभिरूढश्चे। त्येवंभूतश्चतुर्थकः ॥ ३०॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44