Book Title: Jain Syadvadamuktawali
Author(s): Buddhisagar
Publisher: Vadilal Vakhatchand Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारस्तुतमिव प्रतिवस्तु व्यवस्थिति तथैवदृश्यमानत्वाद् व्यापारयतिदेहिनः ॥१२॥ तत्रर्जुसूत्रनीतिःस्या छुद्धपर्याय संश्रिता नश्वर स्यैवभावस्य भावात् स्थिति वियोगतः ॥१३॥ विरोधिलिंग संख्यादि भेदाभिन्न स्वभावतार तस्यैवमन्यमानोऽयं शदः प्रत्यवतिष्ठते ॥१४॥ तथाविधस्यतस्यापि वस्तुनः क्षणवर्तिनः ब्रूते समधिरूढस्तु संज्ञाभेदेन भिन्नताम् ॥ १५॥ एकस्यापिञ्चनेर्वाच्यं सदातन्नोपपद्यते क्रियाभेदेनभिन्नत्वा देवंभूतोभिमन्यते ॥१६॥
॥गद्यम् ॥ 'तत एव परामर्शाभिप्रेत धर्मावधारणात्मकतयाऽशेषधर्म तिरस्कारेण प्रवर्तमानोदुर्नयसंज्ञा मनुते नैगमनयदर्शनानुसारिणौनैयायिकवैशेषिको संग्रहाभिप्राय प्रवृत्ताः सर्वेप्यद्वैतवादाः सांख्य दर्शनं च व्यवहाररूपानुपपत्तिप्रायश्चार्वाकर्दर्शन ऋजु सूत्रोक्तमवृत्त बुद्धयस्तथागताः शब्दादिनयावलंबिनोवैयाकरणादयः॥ गव्यं पुरोक्तहितदेवसोर्थो द्रव्यार्थिकोयं विविधः प्रदिष्टः
For Private And Personal Use Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44