Book Title: Jain Syadvadamuktawali
Author(s): Buddhisagar
Publisher: Vadilal Vakhatchand Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७
हेतू तु यस्यानुभवस्मृतीते सामान्ययुग्मं विषयोपदेश स्तथा पुनः संकलनस्वरूपं तत् प्रत्यभिज्ञानमतो वदन्ति ॥ ६॥ एकं हि पूर्वोत्तर कालवर्ति दशानुषक्तं सदृशत्वतोऽन्यत् ततोऽन्यथाऽन्यत् किलयोगक्लप्त मन्तः प्रविष्टं छुपमान मत्र ॥ ७ ॥ स एष दृष्टो जिनदत्त एष सगोसदृक्षो गवयस्तथाऽन्यः गोर्वे सदृक्षो महिषस्त्वयंत निदर्शनं संकलनात्मकेस्यात् ॥ ८॥ मानोपलंभानुपलंभहेतु
ाप्ति हिं यस्मिन् विषयोपदेशः अस्मिन्सतीदं भवति स्वरूपं तर्कोस्ति धूमोदहन स्तु यत्र ॥९॥ अन्वय व्यतिरेकाभ्यां निदर्शन निदर्शनम् अन्वयः सति सद्भावे व्यतिरेक स्ततोन्यथा ॥१०॥ तर्कः प्रमाण मात्रेणोपलंभानुपलंभतः संभवः कारणं यत्र कालत्रितयवर्तिनोः ॥११॥
For Private And Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44