Book Title: Jain Syadvadamuktawali
Author(s): Buddhisagar
Publisher: Vadilal Vakhatchand Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रमाणता वापिकृतस्तमांस्यात् । नो सन्निकर्षे त्रितयं कदाचित् ।। ५६ ॥ असन्निकृष्टं प्रमितेर्हिचक्षु. प्राप्य कारित्वत एवं हेतोः। तदुद्भवः स्यात्खलु सन्निकर्षाभावपि तस्यां न घटेत तत्ता ॥ ५७॥ चक्षुर्मनोवद्विषयोद्भवानुग्रहोपघातानुपलंभतोपि । अप्राप्यकारीद्रिय मंडलेषु स्याव्यञ्जजनावग्रहकश्चतुषु ॥ ५८ ॥ न विद्यते चक्षुषि तैजसत्वं न रश्मिवत्ता न च तद्गतिस्तु अप्राप्तवस्तु प्रवर प्रकाशे तद्योग्यतैवं शरणं वदन्ति ॥ ५९॥ व्यवसाय स्वभावंहि । प्रमाणत्वादुदीरितं ॥ परोदितं तथा निर्विकल्पक व्यवसायहृत् ॥ ६॥ समारोप विरुद्धत्वाचनेवं न तदीदृशम् ।। तमि स्तदध्यवसायो व्यवसायः शितेशिनम् ॥ ६१ ॥ अतत्प्रकारे सतितत्प्रकारतान्तः समारोप इति प्रसिद्धः ॥
For Private And Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44