Book Title: Jain Syadvadamuktawali
Author(s): Buddhisagar
Publisher: Vadilal Vakhatchand Zaveri

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विपर्ययः संशय एव तत्रोपचारतोऽनध्यवसायसंज्ञः ॥ १२॥ विपरीतैककोटेस्तु निष्टंकनं विपर्ययः शुक्तिकायां हि रजतं समारोपोयमादिमः॥६३ ।। अनिश्चितानेककोटि-स्पशिज्ञानंचसंशयः स्थाणुर्वापुरुषोवेति समारोपो द्वितीयकः॥६४ ॥ किमित्यालोचनप्रायं ज्ञेयोऽनध्यवसायकः गच्छतश्चतृणस्पर्श विषयंज्ञानमुच्यते ॥६५॥ पूर्वाकारंपरिक्षयोत्तरधृता कारः स्मृतं कारणम् पूर्वाकारपरिक्षयोत्तरपरीणामस्तुकार्यं भवेत् निर्दिष्टकरणंचसाधकतमं तत्कारणस्यात्रिधोपादानंसहकारिकारणमतोऽपेक्षाकृतं कारणम् ।। ६६ ॥ एकंत्वसाधारण कारणंस्या दन्यच साधारण माहुरत्र ॥ एकं छुपादान मतो मतं च तथान्य दन्येन कृतं कृतं तत् ॥ ६७॥ उत्पत्तौ परतः स्वतश्च परतो जप्तौ प्रमाणं भवेत् प्रत्यक्षं च परोक्ष मेतदुभयं मानं जिनेंद्रागमे ॥ अक्षाधीनतयाऽस्मदादिविदितं स्पष्टंविधालौकिकम् For Private And Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44