Book Title: Jain Sukta Sandoha
Author(s): Kailassagarsuri
Publisher: Kailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai

View full book text
Previous | Next

Page 120
________________ ShriMahavirain ApartmenaKendra Acham Ka mandi जैन सूक्त ॥५४॥ शनाचार 帝亲亲席张柴举蒂蒂蒂帝杀亲語密器泰泰泰张张帝春帝弗 इगदुतिमासक्खवणं, संवच्छरमवि अणसिओ हुजा । सज्ज्ञायझाणरहिओ, एगोपवासफलंपि न लभिजा ॥३॥ उग्गमउप्पायणए सणाहि सुद्धं च निच्च भुंजतो । जइ तिविहेणाउत्तो, अणुसमयं भविज सज्झाए ॥४॥ ता तं गोयम! एगम्ग-माणसं नेव उवमिउं सका । संवच्छरखवणेण वि, जेण तहि निजराणंता ॥ ५॥ पठनीय श्रुतं काले, व्याख्यानं पाठनं तथा । आचारः श्रुनधर्मस्य, चाद्यो यल्लिख्यते बुधैः॥६॥ उपधानतपस्तप्त्वा, आवश्यकं पठेद्गृही । योगैश्चाप्तागमान् साधु-रित्याचारश्चतुर्थकः ॥ ७॥ नाध्येतव्यं श्रुतं चोक्त-वर्णै!नाधिकादिभिः । व्यजनानिहवाहोऽय-माचारः षष्ठमः स्तुतः (पष्ठ ईरितः)॥८॥ व्यअनभेदतोर्थानां, क्रियाणां भेदो जायते । तेनाभावश्च मुक्तेः स्यात् , के के दोषा भवन्ति न ॥९॥ १३५ दर्शनाचारः ज्ञानाद्यनन्तसंपूर्णैः, सर्वविद्भिर्यदाहि(दोदि)तम्। तत्तथ्य दर्शनाचारो, निःशकाख्योऽयमादिमः ॥ १॥ जिनोक्ततत्त्वसंदेहात् , सा च शङ्काऽभिधीयते । शङ्कातो भिद्यते श्रद्धा, दोषोऽयं स्यान्महांस्ततः ॥२॥ निःकासत्वमनेकेषु, दर्शनेष्वन्यवादिषु । द्वितीयोऽयं दर्शनाचा–ोऽङ्गीकार्यः शुभात्मभिः ॥३॥ अन्यान्यदर्शनाचारो, न काझ्यः क्षुल्लकर्षिवत् । तदेव सत्य विज्ञेयं, यजिनैश्च प्रवेदितम् ॥ ४ ॥ विचिकित्सा ससंदेहा, धमक्रिया फलं प्रति । तदोषः सर्वथा त्याज्यो, दर्शनाचारचारिभिः ॥५॥ मिथ्यादृशां तपपूजा-विद्यामन्त्र प्रभावनम् । दृष्ट्वा मुखति यो नैव, सोऽमूढदृष्टिः संमतः ॥ ६ ॥ For Private And Personal use only 器蒂蒂蒂第帝蒂蒂张密密密密带聯泰露露弟弟弟弟弟

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176