Book Title: Jain_Satyaprakash 1942 08 Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad Publisher: Jaindharm Satyaprakash Samiti Ahmedabad View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [५२४] શ્રી જૈન સત્ય પ્રકાશ [१५७ सरो द्रोऽपि हि न सहते लोकमध्येऽन्धकारम् ॥ ६ ॥ सक्ता वैयैरपि बहुविधैरौषधैरप्यसाध्या विध्याता ये चिरविरचितैर्नापि मन्त्रादियोगैः । तेऽप्यातका गतभवभवनामधेयाभिरामध्यानादेवाम्बुद इव दवानामनिनाम ने ः ॥ ७ ॥ कासवासज्वरकरशिरः कुक्षिचक्षुर्विकाशः सोष श्लेष्माक्षतमबलतावातपित्तमकोपाः । कण्डूकष्टश्वयथुदवथुगुल्मदुर्नामपामा । रभादक्षे त्वयि विदधति व्याधयो नैव बाधाम् ॥ ८ ॥ रोगा भोगा गहनदहनव्यालदुर्मन्त्रयोगा ध्याते तात! त्वयि वनुमतां नो भवेयुः पुरोगा। बासोप्येष श्रुतिपथगतः कस्य चित्ते विधत्ते नैवैश्वर्य जगति महिमा तावकीनो नवीनः ॥ ९ ॥ यस्मिमन्येऽजनिषत मुरा निम्ममा निम्मभावा काले तस्मिमपि विलसति त्वत्प्रतापप्रभावः । गद्गीष्मतु यति सलिलोल्लासमस्तं समस्तं तस्मिन् काले कलयति किल प्रत्युताम्भोधिऋद्धिम् ॥ १० ॥ विश्वाधारामतरलतरत्तारतारामुदारा- ... मीश ! स्वीयां क्षिप मयि दृशं देव ! ते सेवकोऽस्मि । * कुर्वाणे भवति भवति स्वार्थसिद्धि समस्ता तन्मां स्वाहाशनपतिनतोऽपेक्षितुं तेन युक्तम् ॥ ११ ॥ किं कल्पद्रुः किममरगवी कामकुम्भोपि किंवा दत्ते चिन्तामणिरपि च किं किञ्च धन्वन्तरिा । श्रीवामेय ! त्वयि विधुरितोद्धारधन्ये प्रसन्नेsवश्यं वश्या भवति भविनां लीलया सर्वसिद्धिः ॥ १२ ॥ धौरा जीराउलिवरपुरी सारशृङ्गारभूतं . ये श्रीपार्श्वभुममिनवमीतिभाजः स्तुवन्ति । दुम्स्थाऽवस्था खलु विफलतां याति तेषामशेषा सम्पयन्ते हृदयदयिता एव लक्ष्मीविशेषा* ॥ १३ ॥ इति श्रीराजशेखरसूरिकृतं जीरापल्लीपुरमण्डनश्रीपार्श्वनाथस्तोत्रं संपूर्णम् ॥ यशस्तिकयोग्यम् । * આ સ્તોત્ર પાટણમાં પૂજ્ય મુનિ મહારાજ શ્રી પુણ્યવિજયજી મહારાજ પાસેની ત્રણ અશુદ્ધ હસ્તલિખિત પ્રતિ ઉપરથી શુદ્ધ કરીને ઉતાર્યું છે. For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 44