Book Title: Jain_Satyaprakash 1942 08 Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad Publisher: Jaindharm Satyaprakash Samiti Ahmedabad View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ कीराय नित्यं नमः ॥ श्रनसल्यISA वर्ष ७... .... ....... His ८३.................43 11] श्रीराजशेखरसूरिविरचितं - जीरापल्लीपुरमंडन-श्रीपार्श्वनाथस्तोत्रम् संग्राहक तथा संपादक-प. मुनिमहाराज श्री जयन्तविजयनी 1 [मन्दाक्रान्ता छन्दः] श्रीवामेयं विधुमधुसुधासारसारस्वभावं न्ययापेतोद्धतमतिचमत्कारकारिमभावम् । जीरापल्लीपदमविपदं वारिदच्छायदेहं. निस्सन्देहं विमलकमलाकेलिगेहं स्तुवेऽहम् ॥ १ ॥ स्फाराकारा ननु जिनपते ! दृश्यते तेन मूर्ति : स्फूर्तिस्तस्याः पुनरनुपमा विश्वविश्वप्रसिद्धा। शौण्डीराणां न खलु महिमामृत्तिमात्रानुयायी यदवालोऽपि प्रबलकरटिध्वंसधीरो मृगारिः ॥ २ ॥ चोराचारमचूरचरटव्यालमालाकराले प्रायो यश्मिन्नकमत पुरा न प्रवेशं मनोऽपि । तं लान्ते गुरुगिरिपथं साम्पत वीतशङ्कातङ्का गेहाङ्गणमिव भवद्भक्तिदक्षा मनुष्याः ॥ ३ ॥ येषां क्रीडापरधनपरमाणसंहाररूपा भूपाः सर्वेऽपि हि बहुबला येषु कण्ठस्वरूपाः । जीरापल्ल्याः पथि विरचितं सोदरन्त्येव. तेऽपि स्तना येनानुपमितबलो रक्षकस्त्वं जिनेश! ॥ ४ ॥ सार्थः मार्यो न च नवबलं कापि कस्याप्यपेक्ष्य भूयो भूयो गहनमहनो गाहनीयस्तु पन्थाः । एकैकस्यापि च विचरतस्त्वत्मसादेन मार्गे जीरापल्लयाः परपरिभवो नैव भूतो न भावी ॥ ५ ॥ ...... ये त्वक्यानोपगतमतयो दूरदेशेऽपि तेषां स्वस्थानस्थः स्थगयसि रुजः माणिनां प्राणतोऽपि । नासम्भाव्यो भवति भवतो भावितोऽयं प्रभाव: For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 44