Book Title: Jain Satyaprakash 1939 12 SrNo 53
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી જૈન સત્ય પ્રકાશ ક્રમાંક પર [भासि पत्र] . [१५ ५ : २ ४] पुरातनार्वाचीन इतिहास प्रतिबद्धं श्रीईलादुर्गस्तवनम् प्रणेता मुनिराज श्री भद्रकरविजयजी (गतांकथी चालु) वागिन्दुर्युववर्गचित्तकुमुदं प्रोत्फुल्ल्ययुक्तित्विषा सिक्त्वा स्वादुसुधर्मयौवनवन जैनप्रजापादपे । व्याख्याप्रौढिममाघनाघनघटा श्रीलब्धिसूरीशितुः प्रोत्तीर्णौ किमु मञ्जलेडरपुरौ साक्षात्कलाभृद्घनौ ॥ ४४ ॥ सवाणीप्रभया सुकृत्यनिवहा संस्तुत्यकाः शिष्टकैः प्राभूयन्त कविव्रजाजतरणेः श्रीलब्धिसरीशितुः । चैत्यालीमुदधारयत् प्रतनका पौसीनतीर्थस्य सः ऐलस्थान्यसुपौरजैनननतावित्तस्य साहाय्यतः ॥ ४५ ॥ मीलं पाएकजीवनीयद इव ध्वान्तालिलीलायुतं . कस्तूरीतिलकोपमं सुसुषमं कारस्करैः श्यामलैः । पान्थप्रौढपरिश्रमप्रतिरिषुक्षोणीरुहच्छांयया चारूयानमिदं चकास्ति फलदं शान्तीशचैत्यान्तिकम् ॥ ४६ ॥ प्रचण्डमातण्र्डकरैः सुतप्तान् क्लान्तान् सुकान्तान पुरुपान्थयूथान् । यस्मिन्कदल्यः परिवीजयन्ति सोमालवातैदलतालवृन्तैः ॥ ४७ ।। भृङ्गीसङ्गीतसुभगसुमे चारुवर्णाकुडङ्गे धारारामालिकतिलकगे सदविहङ्गैलदुर्गे । पुण्यैर्लभ्ये व्रततिततिकेऽखण्डकुण्डेस्थितं तत् चैत्यं रम्यं प्रमुदितमना लब्धिसूरिददर्श ॥ ४८ ॥ नाम नाम मघवमहितं तत्र शान्तीशबिम्ब स्तावं स्तावं गुणगणगरिष्ठैः स्तवैर्दीर्घकालम् । For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 44