Book Title: Jain Satyaprakash 1939 12 SrNo 53
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
શ્રી જૈન સત્ય પ્રકાશ
[ १५८ ]=
सीसांग २
भाणवण २
खंभालीउं २२३ डोढीउं २
हडीया ११२
महिमाणु गढ़कुं २
नीका २
छींकारी २
धूंआवि २
ए क्षेत्र सर्व हवढां तो उस छई जानवासारं केवल लिख्यां छई । ( २ )
Acharya Shri Kailassagarsuri Gyanmandir
दीक्षा - आदेशनी पत्रीनो पाठ
पीनां शिरनामा - उ० श्री अमुक गणित्ररान् । पं० अमुक गणि योग्यम् । ऋ० अमुक गणि अथवा मुनि योग्यम् ३
॥ ८० ॥
नत्वा भ० श्री विजयदेवसूरीश्वर गुरुभ्यो नमः | श्री विजयप्रभसूरिभिर्लिख्यते । उ० श्री अमुक गणि योग्यं १ पं० अमुक गणि योग्यं २ अथवा ऋ० अमुक गणि योग्यं ३ अपरं स्वद्रव्येण वेषपात्रादिकरणसामर्थ्य संति पाककारादिदोषराहित्ये सति एकवर्षमध्ये पाक्षिक-प्रतिक्रमणादि विधिपठनसामध्यें सति संघ सांसारिक लेखादानपूर्वकं गणमर्यादया श्रीमालीज्ञातीयस्य सा० श्रीवंत नाम्नः, ओसवालज्ञातीयस्य वृद्धशाखीयस्य सा० उदयसिंहनाम्नः । प्राग्वाटज्ञातीयस्य वृद्धशाखीयस्य सा० प्रतापसीनाम्नस्तपस्या प्रदेया । पश्चादुपालंभो नायाति तथा विधेयं संवत् १७२४ वर्षे आश्विनसित १० दिने, इति मंगलम् ।
6
बइ जणनी चीठी हुइ तो अमुक ज्ञातीययोः सा० पेथा मं० झांझण नाम्नोस्तपस्या प्रदेया । ' त्रणिनी अथवा ४ नी तथा ५ नी चीठी हुइ तो " अमुक जातीयानां सा० पेथा मं. देपाल दो० देदा गां० गांगजी नाम्नां तपस्या प्रदेया, पश्चादुपालंभो नायाति' इत्यादि लिखीइ । ए सनाम पत्री लिखवानी रीति जाणवी ।
( ३ )
स्थानकवासूनी चीठीनो पाठ --
= [ वर्ष
निर्नामक एकनी पत्री हुइ तो गणमर्यादया वणिग् जात्तीयस्यैकस्य भव्यस्य तपस्या प्रदेया' वि त्रण चारि पांचनी चीठी हुइ तो ' वणिग् जातीययोर्द्वयोर्भव्ययोर्वा वणिग् जातीयानां भव्यानां त्रयाणां चतुणी पंचकस्य च तपस्या प्रदेया । एवं भव्यषट्रकस्य भव्यसप्तकस्य भव्याष्टकस्य भव्यनवकस्य भव्यदशकस्य वणिग् जातीयानामेकादशानां भव्यानां द्वादशानां भव्यानां त्रयोदश भव्यानां च तपस्या प्रदेया ।' ए निर्नामक पत्री लिखवानी रीति जाणवी ।
For Private And Personal Use Only
शिरनामो - ऋ० वीरभद्रगणियोग्यं श्री पाडलीपुरनगरे । ८०॥ ॐ नत्वा भ० श्री विजयदेवसूरीश्वर गुरुभ्यो नमः । भ० श्री विजयप्रभसूरीश्वर चरणसेवी पं० हेमविजयगणि लिखितं ऋ० वीरभद्रगणि उ० श्री देवभद्रगणि.

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44