Book Title: Jain Satyaprakash 1939 12 SrNo 53
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી જૈન સત્ય પ્રકાશ
[ ११४ ]
[ પ ય
।। ३५ ।। संवत १५२८ वर्षे वैषाख शुद १० दिने भंडोरा ( गात्रे ) साह पोचा पुत्र सोजपाल श्रेयोर्थ शान्तिनाथबिंबं करापितं प्र० गच्छे, साधुरत्नसूरिभिः ॥ ( भिन्ता० पार्श्व०)
धर्मघोष
॥ ३६ ॥ संवत १५२९ वर्षे जे० वि० (व०) १ शुक्र श्रीमालज्ञातीय भघु श्रे० वपरा भा० मवी, पु० सिंहावेन भा० धम्मिणि पुत्र गहिला वेला सहितेन स्व श्रेयसे कुंथुनाथबिंबं कारापितं प्रतिष्ठितं श्री चैत्र गच्छे भ० श्री लक्ष्मीसागरसूरिभिः लीलापुर ग्रामवास्तव्यः ॥
॥ ३७ ॥ संवत १५३१ वर्षे ज्येष्ठ शुदि २ रवौ श्री श्रीमाल० प० हाथी भा० हीमादे सुत दूमणेना भा० रंगी सु० अदादि कुटुम्बयुतेन म्रातृघोधर, खीमा श्रेयोर्थ श्री शान्तिनाथ बिंबं श्री. पू० गुणधीरसूरीणामुपदेशेन कारितं प्रतिष्ठितं च विधि विरमग्रामे ॥
||३८|| संवत १५३१ वर्षे माधवदि प्रतिपदा सोमे सोवडीया प्राग्वाट् ज्ञातीय ठ० नरपालभार्या वापू सुत सरमण सूराजीना श्रेयोर्थ श्री आदिनाथ बिवं श्री सौराष्ट्रगच्छे भटारिक (? भट्टारक ) श्री रि (? क्ष) मात्र ( ? भ ) द्रसूरिभिः प्रतिष्ठितं ।
॥३९॥ संवत १५४२ वर्षे जिष्ट [ ? ज्येष्ठ ] यदि ४ सोमे श्री श्रीमालज्ञातीय थे धना, भा० रागू नाम्ना स्वमाता जासु श्रेयोर्थ वासपूज्यं पंचतीर्थीबिंबं कारितं आगमगच्छेश श्री अम सूरिभिः प्रतिष्ठितं ॥ उदयपुरवास्तव्यः ॥
||४०|| संवत १५५१ वर्षे वै० व० ५ गुरौ प्राग्वाट ज्ञा० कीका भा० गो ( म ? ) ति... श्री पार्श्वनाथविवं कारितं प्र० आगमगच्छे श्री... रत्नसूरिभिः स्तंभतीर्थे ( भातमां )
॥४१॥ संवत १५५३ वर्षे वै० व० श्री शुके उसवालज्ञातीय प० धरणा भार्या रमाइ सुत सा० वस्ता भार्या मटकं नाम्ना स्व० पु० श्रेयोर्थं श्री वासुपूज्यबिंब कारितं श्री वृद्ध तपापक्षे श्री ज्ञानसागरसूरिपट्टे श्री उदयसागरसूरिभिः प्रतिष्ठितं श्री स्तंभतीर्थे ॥
(૩૫ થી ૪૧ સુધીની સાત પ્રતિમ એ પાયધૂનિ પર આવેલ મહાવીર સ્ામીષ્ટના देशसभां छे )
||१२|| संवत १५५१ वर्षे विशाघ ( बैषाख) यदि १० गुरौ श्री उसवाल ज्ञातीय सोनी अम्बा भा० सहिज्र सुत सोनी समरस भा० मनाइ अपरा भार्या जसमाइ तेन स्वःश्रेयसे श्री संभवनाथ मुख्य चतुर्विंशति पट्ट कारापितः प्रतिष्ठितः वृद्ध तपापक्ष (क्षे) श्री जिनरत्नसूरिभिः ॥ मंगलपुर (मांगरोळ) वास्तव्य : [ माही -भद्दी२ ]
||४३|| संवत १५२८ वर्षे माहु (ह) शुदि ५ गुरु श्री ब्रम्हाणगच्छे श्रीमाल ज्ञातीय श्रेष्टी (ष्ठी) खेता भार्या घाउं पुत्र झणा भार्या हांसी सुत
For Private And Personal Use Only

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44