Book Title: Jain Satyaprakash 1939 12 SrNo 53
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી જૈન સત્ય પ્રકાશ [१२]===== श्रे० वेला श्रे० लाला लघु भ्रा० श्रे० पो....केन भार्या तेज़ युतेन... श्रेयसे श्री पद्मप्रभबिंब का० प्र० बृहत् तपापक्षे रत्नसिंहसूरिभिः॥
[૧૪ નંબરથી સુધીના છ લેખે પાયધૂનિ પર આવેલ મહાવીર સ્વામીજી દેરાસરના ત્રીજા માળમાંની પ્રતિમાઓ ઉપરના છે.]
॥२०॥ संवत १५०९ (वर्ष) माघ सुदि ५ प्राग्वाद ज्ञातीय श्रे० आका भा० धरणू सुत स० कर्मणेन भा० सं० कर्मादेव्यादि कुटुम्बयुतेन निज श्रेयोर्थ श्री श्री मुनिसुव्रत बिंब का० प्र० तपागच्छेश श्री सोमसुंदरसूरि शिष्य रत्नशेखरस्तरिभि : (यता-५०)
॥२१॥ संवत १५०९ वर्षे मावमासे पंचम्यां तिथौ श्री कोरंटगच्छे नन्नाचार्यसन्ताने उपकेशज्ञातीय साह धना भार्या गोरी तत्पुत्र साह जावडेन स्वकुटुम्बसहितेन निजमातृपितृ श्रेयार्थ श्राधर्मनाथबिंबं का० प्रति श्री कक्कसूरिपट्टे सावदेवसूरिभिः ।। (य-ता. पाव.)
॥२२॥ संवत १५१० वर्षे माघ शुदि. ५ शुक्रे प्राग्वाट्ज्ञातीय साह झामट सुत सा० धन्धू भार्या रूप सुसू राकेन अमरी कुटुम्बयुतेन श्री सुपार्श्वनाथबिंबं कारितं प्रति० तपागच्छे श्री रत्नशेखरसूरिभि : ॥ धंधुका वास्तव्यः । यिा. भ. पायवनी
॥ २३॥ संवत १५१२ वर्षे फागुण शुदि बुधे श्री श्रामालज्ञातीय वापचउघ भा० वां [चांपलादे सूत राजा भार्या राजलदेसुत लखा, बना, राघव, वीरा, सहितेन, पितृमात चांपानिमित्तं आत्मश्रेयसे श्री चतुर्विशति पट्ट का० मुक्ष्य (मुख्य) श्री सुमतिनाथबिंबं प्र० पिष्फलगच्छे (पिपलगच्छे) भ. उदयदेवसूरिभिः ॥ कोतरवाडा वास्तव्यः ।। यिन्ता. पाव)
॥ २४ ।। संवत १५१२ वर्षे माघ वदि ८ शुके श्री श्रीमालशातीय श्रेन्खेता भा० राजलदे सुत साह दासहदेभ्यां स्वपित्रो (:) श्रेयसे कुंथ (थुनाथ विध कारितां (तं) प्र. अ[आगमगच्छे श्री साध धु] रत्नमरिपट्टे सिंहदत्तसूरिभिः ।। [भ७।मन्दि२०]
॥ २५ ॥ संवत १५१५ वर्ष फागुण शुद ८ शनौ श्रीमालज्ञातीय पितृमणोरसी भातृमेधू श्रेयोर्थ सुत वेला, लखु, समधुर भोजा वा... विमलनाथ (बिंब का श्री पूर्णिमा श्रासाघुरत्नमृरिपट्टे श्री साधुसुंदरसूरीणामुपदेशेन कारितं ॥
॥२६॥ संवत १५१६ वर्षे माग [घ शुदि २ उकेशवंशे रांका ० गोत्रे सरा, पु. आसाकेन भा० झांक्षण चमठू पुत्र हरपाल, थिरपाल, बघृ रंगाइ प्रमुख परिवारसहितेन श्रेयोर्थ अभिनंदनबिंबं कारित प्रतिष्ठितं श्री खरतरगच्छे श्रीजिनचंद्रसूरिभिः
॥ २७ ।। संवत १५१९ वर्ष वैशाख शुदि ११ शुक्रे श्रीमालज्ञातीय पिता मुहता हणसी पिता महीखेती पितृ परबर मातृ रूडी सुत खेता राउलाभ्यां
For Private And Personal Use Only

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44