Book Title: Jain Satyaprakash 1939 12 SrNo 53
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ધાતુ પ્રતિમાના લેખે म ४]====
॥१० ।। संवत १४२३ वर्षे फा. सु. ९श्री श्रीमालज्ञातीय पितृ राणाभा० राणादे पुत्र मेगल प्रधाभ्यां श्रीवासुपूज्य विव बिंब कारितं श्री रत्नशेखरसूरीणामुप० प्रतिष्ठित-श्री सूरिभिः ।। (यिन्ता० .)
॥११।। संवत १४३२ वर्षे फागुण शुद २ उपकेशज्ञातीय-साह वीरा भार्या लखमादे पुत्र मामाकेन लघुभ्रातृनिमित्त श्री. पार्श्व० बिंबं का० प्र० बाकडा (जा)वालगच्छे श्रीधर्मदेवसूरिभिः (सामाग)
॥१२॥ संवत १४५४ व० वैषाख वदि ११ रवी श्री श्रीमालज्ञातीय पितृ म० छाडा मातृ आहिवदेवि भा० वद्राग सर्वगोत्रिणां श्रे० म० पांचाकेन श्री चंद्रप्रभपंचतीर्थी का० पिपलाचार्य श्री गुणसमुद्रसूरीणां पट्टे श्री शांति मूरिभिः ॥ (यिन्ता. पाव)
॥१३॥ संवत १४५४ वर्षे माहशुदि ९ शनौ भा......गच्छे श्री श्रीमालज्ञातीय......आदि० पंच० का प्र०-विजयसिंहमूरिभिः ।। (य-ता. पाश्च०)
..॥१४|| संवत १४७८ वर्षे वैषाख शुदि ६ दिने प्राग्वाट (पोरवाल) ज्ञातीय प० अता भा० सरसइ सु० श्रे० लींबा भा० लखमादे उवै श्रे० वेलायां पागोनाराघो देवडदेनामानः [?] देवभा. देवडदे एतैर्विद्यमान निजमातृ श्रे० श्री. श्रेयांस (नाथ) बिंबं कारितं श्री सोमसुंदरसूरिभिः प्रतिष्ठितं ।
॥१५॥ संवत १४८८ माघ वदि २ शुक्रे श्रीवायडज्ञातीय श्रे० लींबा भा० चांपलादे सुत सराकेन भा० सूहवदेसहितेन माता श्रेयसे अजितनाथबिंब कारितं प्रतिष्ठितं श्रीबृहत्तपापक्षे श्रीजयशेखरसूरिभिः ।।
॥१६।। संवत १४९३ ज्ये० शुदि १० प्रागवाट् प० अभयसी, भा. सलखणदे पुत्र हेमा भा० मती पुत्र प. पाताकेन भा० अधू सुत नाथादि कुटुम्बयुतेन स्वमातृपितृ श्रेयसे श्री संभवनाथ बिंबं कारित प्रतिष्ठितं
श्रीमरिभिः ।
||१७|| संवत १५०७ वर्षे भाद्र शुदि १३ शुक्रे श्री श्रीमालज्ञातीय सं० साल्हा भा० होलू पुत्र० भा० रायवसा० “सहिमा' भार्या हावा प्रकृ(भृति बांधवे भग्नि (भगिनी) मल्हाइ पु ..... आत्मश्रेयसे श्री सुविधिनाथबिंब कारितं प्र० चैत्रगच्छे गुणदेवमूरिसंताने जिनदेवसूरिभि:।।
॥१८॥ संवत १५०७ वर्षे ज्येष्ठ व० पू प्रा० प० आका भा० चांपू पुत्र ५० वरसिंग वीसलदे भातृ वरसिंग भा० हर्ष पुत्र राजा गोला सालिग नासण प्रभृति कुटुंबयुतेन स (? स्व) श्रेयोऽर्थ श्री संभवनाथ बिंब कारापित उकेश (गच्छे) श्री सिंहाचार्यसंताने प्र० श्री देवगुप्तसूरि श्री कक्करमूरिभिः॥
॥१९।। संवत १५०९ माघ शुदि ५ गुरौ दंठाहिदेशे (दंठा व्य) आजउली ग्रामे श्री श्रीमालज्ञातीय श्रे० झीला सुत श्रे० कडुया भा० डाही सुत
૧ બીજાપુર તાલુકાના પ્રદેશને બારમા તેરમા સૈકાથી “દંઠાવ્ય' કહેવામાં આવે છે.
For Private And Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44