Book Title: Jain Satyaprakash 1939 12 SrNo 53
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ધાતુ પ્રતિમાના લેખે भई ४ ]=== श्री सुभतिनाथ पंचतीर्थीबिंब कारितं प्रतिष्टितं पिपलगच्छि (च्छे) श्री गुणरत्नमृरिभिः ॥ १ चूडाग्रामे ।। (ઉપરની ૨૫-૨ ૬-૭ નંબરની ત્રણ પ્રતિમાજી ચિન્તામણિ પાર્શ્વનાથજીના મંદિરમાં છે.)
॥२८॥ संवत १५१९ वर्षे वि (वै) षाख वदि ११ शुक्रे उपकेशज्ञातौ सा० देवा० भ्रात लहका, पु० परबतेन मा० डाकी (ही) सहितेन स्वश्रेय से संतवनाथ (? संभवनाथ) बिं बं कारित-प्र० उपकेशग० ककुदाचार्य संता (ने) श्री कक्कमृरिभिः ॥
॥ २९ ॥ संवत १५१९ वर्ष ज्येष्ठ शुदि १३ सोमे उपकेशज्ञातीय भंडारी गोत्रे सं० देवदत्त भार्या वल्हादे पुत्र ३ रत्नसीह, कान्हा, जसराज, पितर पूर्विजननि (नी) निमित्तं श्री. निमिनाथ बिंबं का० श्री संडेरगच्छे भ० सालिमूरिभिः ।
(ઉપરની ૨૭–૨૯ નંબરની બન્ને પ્રતિમાજી મહાવીર સ્વામીના મંદીરમાં છે.)
|| ३० । संवत १५२० वर्षे वैषाख मासे श्री प्राग्वाटज्ञातीय परि भूला भार्या माल्हणदे पुत्राः प० वीरा, राजा, वद्र जाए निः स्वमातुः श्रेयसे श्री विमलनाथर्वियं का० प्रति० श्री वृद्ध तपापक्षे श्री उदयवल्लभसूरिमिः ॥
[साग भाहिर ] ॥३१॥ संवत १५२२ वर्षे माघ शुदि ११ सोमे श्री श्रीमाल ज्ञातीय श्रे० देवराज भा० धयजू पुत्र श्रे० पणदासेण (न) भार्या, मातृ, भ्रातृ सूरदास सारंग विमातृ श्री० प्रमुखकुटुंबयुतेन स्वश्रेयसे. श्री नमिनाबिंबं का० प्र० तपा श्री रत्नशेखरसूरिण्टे श्री श्री श्री लक्ष्मीसागरमूरिभि:
(यिता०पाश्च०) ॥ ३२ ॥ संवत १५२३ वर्षे वैषाख शुदि ९ सोमे श्रीमाल ज्ञा० श्रे० कुंघ सुत पदमसी सु० पित मोखा मा... मोखलदे श्रेयसे, सु० अर्जन मजनाभ्यां (!) श्री वासुपूज्य बिंबं कारितं पूनिम गच्छे श्री साधुसुंदरसूरीणा मुप० प्रति... लखवास्तव्य : ॥ ___॥३३॥ संवत १५२४ वर्षे वेषाख वदि ९ सोमे श्री श्रीमालज्ञा० दोसी अजा भार्या धरमिणि सुत खेता सिवा रत्नाभ्यां. पित मातृ श्रेयसे नमिनाथबिंबं पंचतीर्थी कारापितां (तः) श्री पूर्णिमा पक्षे श्री राजतिलक सूरीणामुपदेशेन प्रतिष्ठितं श्री सूरिभिः॥ वीरमग्राम वास्तव्य: ॥
॥३४॥ संवत १५२५ वर्षे वैषाख शुदि ६ सोमे श्रीमाल...... पुत्र शवराज भा० माठू पुत्र माधव श्रीपालाभ्यां युतेन पितृनिमित्तं आत्मश्रेयसे श्री सुमतिनाथबिंब कारापितं प्रतिष्ठितं पूर्णिमापक्ष (क्षे) श्री सोमचंद्रमूरिभि: ॥ अहम्मदावादे हर्षपरवाट ॥
ઉપરની ૩ ૩-૩૪ નંબરની બને પ્રતિમા આદીશ્વર ભગવાનના મંદિરમાં વિદ્યમાન છે. ૧ આ ચુડા ગામ વઢવાણ પાસે છે.
For Private And Personal Use Only

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44