Book Title: Jain Dharmni Prachin Ane Arvachin Sthiti
Author(s): Buddhisagar
Publisher: Shankarlal Dahyabhai Kapadia
View full book text
________________
(१०) ऋषभाद् भारतोजज्ञे वीरपुत्र शताग्रजः अभिषिच्य भरतं राज्ये महा प्रावृज्यमाश्रितः ॥
याहि. महाभारतमा:
युगे युगे महापुण्यं दृश्यते द्वारिकापुरी अवतीर्णो हरियंत्र प्रभासससिभूषणः । रेवताद्रौ जिनोनेमि युगादि विमलाचले
ऋषीणामाश्रमादेव मुक्तिमार्गस्य कारणम् ॥ નાગપુરાણમાં
दर्शयन्वमवीराणां सुरासुरनमस्कृतः ।
नीतित्रयस्य कर्त्तायो युगादौ प्रथमोजिनः ॥ शिवपुरामा:
अष्टषष्ठिसु तीर्थेषु यात्रायां यत्फलं भवेत् ।
आदिनाथस्य देवस्य स्मरणेनापि तद्भवेत् ॥ ગવાસિષ્ઠના વૈરાગ્ય પ્રકરણમાં–
नाहरामो नमेवाञ्छा भावेषु च नमे मनः ।
शान्तिमास्थातुमिच्छामि चात्मनैवजिनो यथा । નાગપુરાણમાં જૈનેના અહમંત્ર સંબંધીનું માહાસ્ય જણાવ્યું છે કે –
अकारादि हकारान्तं मूर्ध्वाधोरेफ संयुतम् । नादबिन्दु कलाक्रान्तं चन्द्रमंडल सन्निभम् ॥ एतदेव परं तत्त्वं योविजानाति भावतः । संसारबन्धनं छित्वा सगच्छेत् परमांगतिम् ॥

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108