________________
(१०) ऋषभाद् भारतोजज्ञे वीरपुत्र शताग्रजः अभिषिच्य भरतं राज्ये महा प्रावृज्यमाश्रितः ॥
याहि. महाभारतमा:
युगे युगे महापुण्यं दृश्यते द्वारिकापुरी अवतीर्णो हरियंत्र प्रभासससिभूषणः । रेवताद्रौ जिनोनेमि युगादि विमलाचले
ऋषीणामाश्रमादेव मुक्तिमार्गस्य कारणम् ॥ નાગપુરાણમાં
दर्शयन्वमवीराणां सुरासुरनमस्कृतः ।
नीतित्रयस्य कर्त्तायो युगादौ प्रथमोजिनः ॥ शिवपुरामा:
अष्टषष्ठिसु तीर्थेषु यात्रायां यत्फलं भवेत् ।
आदिनाथस्य देवस्य स्मरणेनापि तद्भवेत् ॥ ગવાસિષ્ઠના વૈરાગ્ય પ્રકરણમાં–
नाहरामो नमेवाञ्छा भावेषु च नमे मनः ।
शान्तिमास्थातुमिच्छामि चात्मनैवजिनो यथा । નાગપુરાણમાં જૈનેના અહમંત્ર સંબંધીનું માહાસ્ય જણાવ્યું છે કે –
अकारादि हकारान्तं मूर्ध्वाधोरेफ संयुतम् । नादबिन्दु कलाक्रान्तं चन्द्रमंडल सन्निभम् ॥ एतदेव परं तत्त्वं योविजानाति भावतः । संसारबन्धनं छित्वा सगच्छेत् परमांगतिम् ॥