Book Title: Jain Dharmni Prachin Ane Arvachin Sthiti
Author(s): Buddhisagar
Publisher: Shankarlal Dahyabhai Kapadia

View full book text
Previous | Next

Page 22
________________ (११) નગરપુરાણમાં દશ બ્રાહ્મણને જમાડવાથી જે ફલ થાય છે તે એક અરિહંતના સાધુને ભેજન આપવાથી ફળ થાય છે. श्लोक. નગરપુરાણે– दशभि भौजितै विप्रै यत्फलं जायतेकृते । मुनिमहन्तभक्तस्य तत्फलं जायते कलौ ॥ ऋग्वेदमा. ॐ नग्नं सुधीरं दीगवाससं ब्रह्मगदै सनातनं उपैमीवीरं पुरुष महन्त मादीत्यवर्ण तमसः पुरस्तात् स्वाहा ॥ नन, धार, पीर, हिमर, , सनातन, साहित्य वर्णवाणा અર્થાત (કાતીત તીર્થકર) એવા અરિહંતના શરણને પ્રાપ્ત થાઉ છું. ॐ त्रैलोक्य प्रष्टितानां चतुर्विशति तीर्थंकराणां । ऋषभादि वर्द्धमान्तानां सिद्धानां शरणं प्रपद्ये ॥ (रुग्वेद) અર્થ –જે ઋષભદેવને આદિમાં લઈને વર્ધમાન પર્યન્ત રૈલોક્યા મતિષ્ટિત ચેવિસ તીર્થંકર સિદ્ધ છે તેમને શરણે હું જાઉં છું. "ॐ नमाऽहन्तो ऋषभो" ( यजुर्वेद) અર્થ—અરહંત (પૂજ્ય) ઋષભદેવને નમસ્કાર હે, તથા જે ऋषभं पवित्रं पुरुहूतमध्वरं यज्ञेषु नग्नं परमं माहसं स्तुतं वारं शत्रुजयंत पशुरिंद्र माहुरितिस्वाहा ! उप्रातारमिन्द्रं ऋषभं वपन्ति अमृतारामिन्दं हवे सुगतं सुपार्श्व मिन्द्र हवे शक्रमजितं तद्वर्द्धमान पुरुहूत मिन्द्र माहुरितिस्वाहा ! ॐ स्वस्तिनइन्द्रो वृद्धश्रवाः स्वास्तिनः पूषा विश्ववेदाः स्वस्तिनस्तायो अरिष्टनेमिः स्वस्तिनो बृहस्पतिर्दधातु दीर्घायु स्त्वाय बलायुर्वाशुयजातायुः॥ ॐ रक्ष रक्ष अरिष्टनेमि स्वाहा । वामदेव शान्त्यर्थ मुपविधीयते, मोऽस्माकं अरिष्टनेमि खाहा ॥ (यजुर्वेद. अ. २५ मं. २९)

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108